Fundstellen

ÅK, 2, 1, 316.1
  ākhupāṣāṇanāmāyaṃ lohasaṅkarakārakaḥ /Kontext
RArṇ, 7, 99.1
  rasajaṃ kṣetrajaṃ caiva lohasaṃkarajaṃ tathā /Kontext
RArṇ, 8, 23.1
  saṃkarākhyaṃ tu durmelyaṃ priye mṛdukharāhvayam /Kontext
RArṇ, 8, 38.2
  andhamūṣāgataṃ dhmātaṃ saṃkaraṃ milati kṣaṇāt //Kontext
RājNigh, 13, 13.1
  tac caikaṃ rasavedhajaṃ tad aparaṃ jātaṃ svayaṃ bhūmijaṃ kiṃcānyad bahulohasaṃkarabhavaṃ ceti tridhā kāñcanam /Kontext
RājNigh, 13, 141.2
  ākhupāṣāṇanāmāyaṃ lohasaṃkarakārakaḥ //Kontext
RCint, 3, 193.1
  ghanasattvakāntatāmrasaṅkaratīkṣṇādijīrṇasya /Kontext
RHT, 11, 8.1
  āyasaśalākikābhyām advandvākhyaiśca saṅkarākhyaiśca /Kontext
RHT, 4, 24.2
  saṃyojya sarvabījaṃ nirvāhya dvandvasaṃkarataḥ //Kontext
RHT, 8, 1.2
  kṛṣṇāṃ raktāṃ pītāṃ sitāṃ tathā saṃkarairmiśrām //Kontext
RHT, 8, 7.2
  ekatamaṃ sarvaṃ vā rasaraṃjane saṃkaro'bhīṣṭaḥ //Kontext
RRÅ, V.kh., 9, 131.1
  ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /Kontext