References

RArṇ, 12, 25.1
  tattāreṇa samaṃ vāhyaṃ tena siktaṃ tu vāpitam /Context
RArṇ, 12, 185.1
  bījāni sitaguñjāyāḥ puṣpayogena vāpayet /Context
RArṇ, 14, 125.1
  vāpayecca prayatnena yāvat kaṭhinatāṃ vrajet /Context
RArṇ, 15, 63.2
  sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet /Context
RArṇ, 16, 20.1
  śaṅkhenaivārkadugdhena puṭena śatavāpitam /Context
RArṇ, 17, 59.0
  tāpyena vāpyaṃ kṛtsnaṃ tat śulvaṃ kālikayā gatam //Context
RArṇ, 17, 90.2
  svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet //Context
RArṇ, 17, 151.1
  vaṅgābhraṃ sitatāpyaṃ vā śailaṃ vā vāpayet site /Context
RArṇ, 17, 160.2
  vāpayet siddhasūtena śalākāṃ caiva cālayet //Context
RArṇ, 17, 161.1
  punaśca vāpayettāvat yāvat kaṭhinatāṃ vrajet /Context
RArṇ, 6, 23.2
  abhrakaṃ vāpitaṃ devi jāyate jalasannibham //Context
RArṇ, 6, 26.2
  śilayā vāpitaṃ bhūyo'pyagastyarasasaṃyutam //Context
RArṇ, 6, 121.2
  vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet //Context
RArṇ, 8, 39.1
  vāpitaṃ tāpyarasakasasyakairdaradena ca /Context
RArṇ, 8, 44.1
  vāpitaṃ sevitaṃ raktagaṇaiḥ snehairmṛtaṃ tataḥ /Context
RArṇ, 8, 45.1
  kevalaṃ vimalaṃ tāmraṃ vāpitaṃ daradena ca /Context
RArṇ, 8, 52.1
  śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam /Context
RArṇ, 8, 58.3
  rasakaṃ vāpitaṃ śaśvaccūrṇitaṃ hemni vāhayet //Context
RArṇ, 8, 68.2
  vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam //Context