Fundstellen

RArṇ, 10, 48.2
  nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ //Kontext
RArṇ, 10, 55.2
  vaṅganāgau parityajya śuddho bhavati sūtakaḥ //Kontext
RArṇ, 11, 21.1
  tasminnāvartitaṃ nāgaṃ vaṅgaṃ vā suravandite /Kontext
RArṇ, 11, 42.1
  muṇḍīniryāsake nāgaṃ bahuśastu niṣecayet /Kontext
RArṇ, 11, 57.2
  nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /Kontext
RArṇ, 11, 58.2
  nāgahemayutaṃ vyoma samajīrṇaṃ drutaṃ bhavet /Kontext
RArṇ, 11, 112.2
  karmasaṃkhyāpramāṇena nāgo bhavati kāñcanam //Kontext
RArṇ, 11, 168.2
  ūrdhvaṃ gandhakacūrṇaṃ ca tato nāgadalaṃ tathā //Kontext
RArṇ, 11, 176.1
  mākṣikaṃ sattvam alpālpaṃ mṛtanāgasamanvitam /Kontext
RArṇ, 11, 182.2
  tena kalkena saṃlipya nāgapattraṃ prayatnataḥ /Kontext
RArṇ, 11, 184.2
  taṃ nāgaṃ dhamayedevaṃ saptadhā hemavadbhavet //Kontext
RArṇ, 11, 187.1
  pattraṃ rañjitanāgasya sattvaṃ pītābhrakasya ca /Kontext
RArṇ, 11, 199.1
  nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam /Kontext
RArṇ, 11, 215.1
  dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam /Kontext
RArṇ, 12, 51.1
  tīkṣṇaṃ nāgaṃ tathā śulvaṃ rasakena tu rañjayet /Kontext
RArṇ, 12, 92.3
  karṣaikaṃ nāgapattrāṇi rasakalkena lepayet //Kontext
RArṇ, 12, 94.1
  karṣaikaṃ tārapattrāṇi mṛtanāgena lepayet /Kontext
RArṇ, 12, 121.2
  guṭikākṛtya tenaiva nāgaṃ vidhyati tatkṣaṇāt //Kontext
RArṇ, 12, 131.1
  kharpare drāvitaṃ nāgaṃ tatkalkena yutaṃ kuru /Kontext
RArṇ, 12, 218.1
  anena vidhinā devi nāgaḥ sindūratāṃ vrajet /Kontext
RArṇ, 12, 224.2
  tena nāgaṃ pratīvāpya ṣoḍaśāṃśena sambhavet //Kontext
RArṇ, 12, 226.1
  sthāpayennāgasindūraṃ pātre'lābumaye tataḥ /Kontext
RArṇ, 12, 322.2
  hematvaṃ labhate nāgo bālārkasadṛśaprabham //Kontext
RArṇ, 13, 29.2
  nāgasya prativāpena śatāṃśe stambhanaṃ bhavet //Kontext
RArṇ, 14, 73.2
  anena kramayogena vahennāgaṃ ca ṣaḍguṇam //Kontext
RArṇ, 14, 88.0
  mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam //Kontext
RArṇ, 14, 110.2
  vaṅgasthāne dadennāgaṃ tārasthāne tu kāñcanam //Kontext
RArṇ, 14, 136.1
  śatāṃśena tu tenaiva nāgavedhaṃ pradāpayet /Kontext
RArṇ, 14, 141.2
  tattulyaṃ puṭayennāgamahimārāṭarūṣakaiḥ //Kontext
RArṇ, 14, 143.1
  aṣṭamāṃśena tenaiva nāgapattrāṇi lepayet /Kontext
RArṇ, 14, 143.2
  puṭayenmārayennāgaṃ sindūrāruṇasaṃnibham //Kontext
RArṇ, 15, 53.2
  śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //Kontext
RArṇ, 15, 54.1
  tena nāgaśatāṃśena śulvaṃ raktanibhaṃ bhavet /Kontext
RArṇ, 15, 58.2
  tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet //Kontext
RArṇ, 15, 59.1
  tena nāgena viddhaṃ tu śulvaṃ guñjānibhaṃ bhavet /Kontext
RArṇ, 15, 64.2
  sūtaṃ hema ca nāgaṃ ca candrārkau cāpi vedhayet //Kontext
RArṇ, 15, 96.1
  aṣṭamāṃśena tenaiva nāgavedhaṃ pradāpayet /Kontext
RArṇ, 15, 96.2
  tannāgaṃ jāyate divyaṃ sindūrāruṇasaṃnibham //Kontext
RArṇ, 15, 97.1
  tannāgenāṣṭamāṃśena śulvavedhaṃ pradāpayet /Kontext
RArṇ, 15, 99.1
  gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /Kontext
RArṇ, 15, 99.2
  lepayennāgapattrāṇi chāyāyāṃ śoṣayettataḥ //Kontext
RArṇ, 15, 100.1
  āṭarūṣakapiṇḍena nāgapattrāṇi lepayet /Kontext
RArṇ, 15, 101.0
  tannāgaṃ mriyate divyaṃ sindūrāruṇasaṃnibham //Kontext
RArṇ, 15, 102.1
  tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /Kontext
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Kontext
RArṇ, 15, 104.2
  nāgaṃ tu vedhayecchulvaṃ śulvaṃ tāraṃ tu vedhayet /Kontext
RArṇ, 15, 112.1
  śuddhanāgapalaikaṃ ca palaikaṃ sūtakasya ca /Kontext
RArṇ, 15, 134.1
  nāgaṃ vaṅgaṃ samaṃ sūtaṃ hema tāramathāpi vā /Kontext
RArṇ, 16, 35.1
  āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā /Kontext
RArṇ, 16, 36.1
  triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam /Kontext
RArṇ, 16, 38.2
  mayūragrīvatutthaikaṃ mṛtanāgapalaṃ tathā //Kontext
RArṇ, 16, 39.1
  athavā vaṅganāgāṃśamekaikaṃ suravandite /Kontext
RArṇ, 16, 40.1
  yadvā vimalavaikrāntavaṅganāgāni rītikā /Kontext
RArṇ, 16, 43.1
  nāgaśulvaṃ tathā tīkṣṇaṃ kāpālikramamuttamam /Kontext
RArṇ, 16, 46.1
  vaikrāntanāgakāpālī śuddhatāraṃ tu rañjayet /Kontext
RArṇ, 16, 48.1
  vimalena ca nāgena kāpālī parameśvarī /Kontext
RArṇ, 16, 50.2
  vaṅganāgaṃ tathā kāntaṃ śulvaṃ tīkṣṇaṃ ca mākṣikam //Kontext
RArṇ, 16, 51.1
  ravināgakapālī tu śuddhatāraṃ tu rañjayet /Kontext
RArṇ, 16, 52.2
  vaṅganāgaṃ tathā śulvaṃ kapālī suravandite //Kontext
RArṇ, 16, 60.1
  śuddhanāgapalaikaṃ tu karṣaikaṃ drutasūtakam /Kontext
RArṇ, 16, 68.1
  mṛtarasapalamekaṃ pañcanāgaṃ ca dadyāt kanakapalavimiśraṃ dhmātasūtāvaśeṣam /Kontext
RArṇ, 16, 70.1
  palaikanāgapatrāṇi tena kalkena lepayet /Kontext
RArṇ, 16, 70.2
  mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //Kontext
RArṇ, 16, 72.2
  nāgo'yaṃ jāyate devi sindūrāruṇasaṃnibhaḥ //Kontext
RArṇ, 16, 74.1
  mṛtanāgapalaikaṃ tu hemapattraṃ tu tatsamam /Kontext
RArṇ, 16, 75.1
  tadbhasma nāgaikayutaṃ hemapattraṃ tu tatsamam /Kontext
RArṇ, 17, 3.2
  viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam /Kontext
RArṇ, 17, 14.0
  arivargahatau vaṅganāgau dvau krāmaṇaṃ param //Kontext
RArṇ, 17, 18.1
  nāgaṃ sūtaṃ samaṃ ghṛṣṭaṃ gandhadvādaśasaṃyutam /Kontext
RArṇ, 17, 23.1
  mardayenmātuluṅgena nāgapattrāṇi lepayet /Kontext
RArṇ, 17, 23.2
  puṭena mriyate nāgaḥ sindūrāruṇasaṃnibhaḥ //Kontext
RArṇ, 17, 33.2
  kuṅkumābhaṃ bhavedyāvat tena nāgapuṭe pacet //Kontext
RArṇ, 17, 35.1
  vaṅgaṃ nāgaṃ tathā tīkṣṇaṃ śulvaṃ tāraṃ ca pañcakam /Kontext
RArṇ, 17, 38.2
  mātuluṅgayutaṃ liptvā nāgalohaṃ puṭe pacet //Kontext
RArṇ, 17, 41.1
  śulvaṃ tāpyahataṃ kṛtvā varanāgaṃ tu rañjayet /Kontext
RArṇ, 17, 41.2
  taṃ nāgaṃ vāhayettāre yāvaddhemadalaṃ bhavet //Kontext
RArṇ, 17, 46.1
  tārāṣṭakaṃ tāmracatuṣkabhāgaṃ nāgadvayaṃ kāñcanamekabhāgam /Kontext
RArṇ, 17, 56.2
  ṣaḍguṇena tu nāgena śodhayitvā tato budhaḥ //Kontext
RArṇ, 17, 63.1
  tripañcakaṃ ca nāgasya śulvasya ca palaṃ tathā /Kontext
RArṇ, 17, 76.2
  madhunā saha saṃyojya nāgapattrāṇi lepayet //Kontext
RArṇ, 17, 77.0
  mūkamūṣāgataṃ dhmātaṃ nāgaṃ rañjayati kṣaṇāt //Kontext
RArṇ, 17, 78.3
  tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam //Kontext
RArṇ, 17, 79.1
  athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam /Kontext
RArṇ, 17, 84.2
  secanācchatavāreṇa nāgaṃ rañjayati priye //Kontext
RArṇ, 17, 86.2
  nāgaṃ rañjati ca kṣipraṃ rañjitaṃ cākṣayaṃ bhavet //Kontext
RArṇ, 17, 106.2
  nāgavaṅgau bhavettena samaṃ vaṅgena sāraṇāt //Kontext
RArṇ, 17, 148.1
  rasoparasavargaṃ tu nirvahennāgavaṅgayoḥ /Kontext
RArṇ, 17, 148.2
  nāgavaṅgau punaḥ śulve śulvaṃ tāre tu nirvahet //Kontext
RArṇ, 17, 161.2
  tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham //Kontext
RArṇ, 4, 50.1
  vaṅge jvālā kapotābhā nāge malinadhūmakā /Kontext
RArṇ, 6, 4.1
  pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham /Kontext
RArṇ, 6, 5.2
  agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati //Kontext
RArṇ, 6, 7.2
  nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram //Kontext
RArṇ, 7, 98.2
  sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau //Kontext
RArṇ, 7, 104.1
  nāgena kṣārarājena drāvitaṃ śuddhimicchati /Kontext
RArṇ, 7, 111.0
  nāgastvekavidho devi śīghradrāvī mṛdurguruḥ //Kontext
RArṇ, 7, 112.2
  vaṅgaṃ śuddhaṃ bhavettadvat nāgo nāgāsthimūtrataḥ //Kontext
RArṇ, 7, 149.1
  nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye /Kontext
RArṇ, 7, 152.2
  nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet //Kontext
RArṇ, 8, 7.1
  dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /Kontext
RArṇ, 8, 31.1
  hemābhraṃ nāgatāpyena tārābhraṃ vaṅgatālakāt /Kontext
RArṇ, 8, 55.1
  nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ /Kontext
RArṇ, 8, 59.3
  nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //Kontext
RArṇ, 8, 60.2
  mṛtaṃ nāgaṃ mṛtaṃ vaṅgaṃ śulvaṃ tīkṣṇaṃ ca vā mṛtam /Kontext
RArṇ, 8, 66.1
  dvātriṃśadguṇitaṃ hemni nāgaṃ tāpyaṃ hataṃ vahet /Kontext
RArṇ, 8, 68.1
  nāgaḥ karoti mṛdutāṃ nirvyūḍhastāṃ ca raktatām /Kontext
RArṇ, 8, 74.1
  tīkṣṇamākṣikaśulvaṃ ca nāgaṃ capalamāritam /Kontext
RArṇ, 8, 75.1
  nidhāya kharpare nāgaṃ brahmabījadalaiḥ saha /Kontext