Fundstellen

ÅK, 1, 25, 26.1
  dhāryalohe 'nyalohaścetprakṣipto vaṅkanālataḥ /Kontext
ÅK, 1, 25, 109.2
  vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //Kontext
ÅK, 1, 26, 26.1
  itarasmin ghaṭe toyaṃ prakṣipetsvāduśītalam /Kontext
BhPr, 2, 3, 135.2
  tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //Kontext
BhPr, 2, 3, 136.1
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ /Kontext
BhPr, 2, 3, 141.1
  śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /Kontext
BhPr, 2, 3, 155.2
  paṭṭāvṛteṣu caiteṣu sūtaṃ prakṣipya kāñjike //Kontext
RAdhy, 1, 33.1
  khalve prakṣipya saṃmelya mardayed yāmamātrataḥ /Kontext
RAdhy, 1, 51.1
  palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa /Kontext
RAdhy, 1, 75.1
  naṣṭaṃ naṣṭaṃ cāranālaṃ prakṣipen nūtanaṃ muhuḥ /Kontext
RAdhy, 1, 84.2
  rasaṃ prakṣipya dātavyastādṛk saindhavakhoṭakaḥ //Kontext
RAdhy, 1, 88.2
  pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam //Kontext
RAdhy, 1, 163.1
  prakṣipya bhūdhare yantre pāradaṃ jīrṇagandhakam /Kontext
RAdhy, 1, 171.1
  prakṣipya lohasattve tau catuṣpāda ubhāv api /Kontext
RAdhy, 1, 233.2
  triṃśatpalāni mūṣāyāḥ prakṣipyāvartayet sudhīḥ //Kontext
RAdhy, 1, 236.2
  prakṣipyāvartya mūṣāyāṃ kriyate caikapiṇḍakam //Kontext
RAdhy, 1, 239.1
  palāṣṭānāṃ kṛtaṃ cūrṇaṃ stoke stokena prakṣipet /Kontext
RAdhy, 1, 241.1
  piṣṭvā cūrṇīkṛte śulbe stokastokena prakṣipet /Kontext
RAdhy, 1, 257.2
  kharale prakṣipya tatsarvaṃ peṣṭavyaṃ cātisūkṣmakam //Kontext
RAdhy, 1, 262.1
  gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam /Kontext
RAdhy, 1, 266.2
  prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ //Kontext
RAdhy, 1, 266.2
  prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ //Kontext
RAdhy, 1, 273.2
  tasya pūpādvayasyāntaḥ prakṣipet tāmrapattrakam //Kontext
RAdhy, 1, 303.2
  bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake //Kontext
RAdhy, 1, 308.2
  cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ //Kontext
RAdhy, 1, 318.1
  vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ /Kontext
RAdhy, 1, 320.1
  tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /Kontext
RAdhy, 1, 332.1
  svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ /Kontext
RAdhy, 1, 342.1
  prakṣipettailagadyāṇaṃ gandhakaṃ ca puṭe puṭe /Kontext
RAdhy, 1, 353.2
  yena jīrṇaśca tatsarvaṃ mūṣāyāṃ prakṣipedrasam //Kontext
RAdhy, 1, 359.1
  prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam /Kontext
RAdhy, 1, 361.1
  taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ /Kontext
RAdhy, 1, 386.2
  kaṃṭhaṃ saptadhāveṣṭyaṃ cullyantaḥ prakṣipecca tam //Kontext
RAdhy, 1, 394.1
  vāraṃ vāraṃ ca prakṣepyo mardane naimbuko rasaḥ /Kontext
RAdhy, 1, 395.2
  niṃbukāni ca khaṇḍāni prakṣipya svedayeddinam //Kontext
RAdhy, 1, 407.1
  prakṣipyolūkhale kuṭṭayan yāmadhānyābhrakaṃ bhavet /Kontext
RAdhy, 1, 412.1
  ekasyāṃ gālitāyāṃ ca dvitīyāṃ prakṣipetsudhīḥ /Kontext
RAdhy, 1, 421.2
  tanmadhyānmecakonmānaṃ cūrṇaṃ prakṣipya mecake //Kontext
RAdhy, 1, 434.1
  śuddharūpyasya gadyāṇānmadhye prakṣipya viṃśatim /Kontext
RAdhy, 1, 467.1
  khalve prakṣipya sarvāstānmardayeddinasaptakam /Kontext
RArṇ, 11, 134.1
  nīlotpalāni liptāni prakṣiptāni tu sūtake /Kontext
RArṇ, 12, 60.1
  tasya tailasya madhye tu prakṣipet khecarīrasam /Kontext
RArṇ, 12, 228.1
  viṣapānīyam ādāya prakṣipecca rasottame /Kontext
RArṇ, 12, 343.1
  trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ /Kontext
RArṇ, 17, 3.3
  dīrghasaṃdaṃśanenaiva prakṣipet sāritaṃ bhavet //Kontext
RArṇ, 17, 144.2
  taptaṃ tapanatastatra lavaṇe prakṣiped budhaḥ //Kontext
RArṇ, 6, 82.1
  vajrakaṃ cāpi vaikrāntaṃ tanmadhye prakṣipet priye /Kontext
RCint, 8, 152.2
  viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam //Kontext
RCint, 8, 159.1
  prakṣipyāyaḥ prāgvatpacedubhābhyāṃ bhavedrajo yāvat /Kontext
RCint, 8, 193.1
  kanyātoye tāmrapatraṃ sutaptaṃ kṛtvā vārān viṃśatiṃ prakṣipettat /Kontext
RCint, 8, 228.1
  punastatprakṣipedrase /Kontext
RCint, 8, 229.2
  tataḥ kvāthe ca pādāṃśe pūtoṣṇe prakṣipedgirijam /Kontext
RCint, 8, 229.3
  tat samarasatāṃ yātaṃ saṃśuṣkaṃ prakṣipedrase bhūyaḥ //Kontext
RCūM, 10, 123.2
  mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham //Kontext
RCūM, 11, 18.2
  tāṃ drutiṃ prakṣipetpatre nāgavallyāstribindukām //Kontext
RCūM, 12, 59.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext
RCūM, 14, 217.1
  bhāṇḍasthite tataḥ kṣāre prakṣipetsalile khalu /Kontext
RCūM, 4, 28.1
  sādhyalohe'nyalohaṃ cet prakṣiptaṃ vaṅkanālataḥ /Kontext
RCūM, 4, 110.1
  vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /Kontext
RCūM, 5, 26.1
  itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam /Kontext
RHT, 16, 7.2
  tailārdrapaṭena tato bījaṃ prakṣipya samakālam //Kontext
RHT, 16, 12.1
  tasminprakṣipya rasaṃ sāraṇatailānvitaṃ tapte /Kontext
RHT, 16, 18.1
  niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /Kontext
RHT, 3, 18.2
  prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //Kontext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Kontext
RKDh, 1, 1, 136.1
  itarasmin ghaṭe toyaṃ prakṣipet svāduśītalam /Kontext
RMañj, 2, 3.1
  prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam /Kontext
RPSudh, 6, 50.2
  tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām //Kontext
RRÅ, V.kh., 8, 77.1
  cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ /Kontext
RRS, 2, 16.2
  nirdoṣaṃ jāyate nūnaṃ prakṣiptaṃ vāpi gojale //Kontext
RRS, 2, 158.1
  mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham /Kontext
RRS, 2, 159.1
  tatsattvaṃ tālakopetaṃ prakṣipya khalu kharpare /Kontext
RRS, 3, 31.1
  tāṃ drutiṃ prakṣipet pattre nāgavallyās tribindukām /Kontext
RRS, 4, 65.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Kontext
RRS, 8, 25.1
  sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /Kontext
RRS, 8, 94.1
  vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ /Kontext
RRS, 9, 49.1
  itarasminghaṭe toyaṃ prakṣipetsvādu śītalam /Kontext
RSK, 2, 6.2
  suvarṇe galite nāgaṃ prakṣipet ṣoḍaśāṃśakam //Kontext