References

RRÅ, R.kh., 2, 14.2
  ityevaṃ śuddhayaḥ khyātā yatheṣṭaikā prakārayet //Context
RRÅ, R.kh., 3, 19.1
  svarṇābhrakasarvalohāni yatheṣṭāni ca jārayet /Context
RRÅ, V.kh., 1, 19.1
  vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt /Context
RRÅ, V.kh., 1, 74.2
  kartumicchati sūtasya sādhanaṃ guruvarjitaḥ //Context
RRÅ, V.kh., 14, 67.1
  yatheṣṭaṃ svarṇabījaikaṃ pādāṃśaṃ jārayedrase /Context
RRÅ, V.kh., 15, 35.1
  tārāriṣṭamahiṃ śulbaṃ yatheṣṭaikaṃ tu vedhayet /Context
RRÅ, V.kh., 15, 52.2
  garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet //Context
RRÅ, V.kh., 17, 56.1
  lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ /Context
RRÅ, V.kh., 19, 49.2
  sindūraṃ jāyate divyaṃ yatheṣṭaṃ nātra saṃśayaḥ //Context
RRÅ, V.kh., 20, 60.2
  grasate sarvalohāni yatheṣṭāni na saṃśayaḥ //Context
RRÅ, V.kh., 4, 118.2
  śulbaṃ nāgaṃ vaṅgaghoṣaṃ yatheṣṭaikaṃ vicūrṇayet //Context
RRÅ, V.kh., 7, 3.2
  yatheṣṭaikaṃ vicūrṇyādau vyomasattvam athāpi vā //Context
RRÅ, V.kh., 7, 7.2
  nāgadvayaṃ yatheṣṭaikaṃ tasminnāgaṃ vinikṣipet //Context