Fundstellen

RCūM, 10, 52.2
  yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //Kontext
RCūM, 11, 70.2
  śyāmaṃ pītaṃ laghu tyaktasattvaṃ neṣṭaṃ hi reṇukam //Kontext
RCūM, 11, 104.1
  tadabdhikṣārasaṃśuddhaṃ tasmācchuddhirna hīṣyate /Kontext
RCūM, 12, 12.2
  nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //Kontext
RCūM, 14, 43.2
  rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi //Kontext
RCūM, 14, 163.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Kontext
RCūM, 16, 3.2
  bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ //Kontext
RCūM, 16, 80.1
  tatra bālaḥ kumāraśca neṣyate tu rasāyane /Kontext
RCūM, 5, 144.2
  neṣṭo nyūnādhikaḥ pākaḥ supākaṃ hitamauṣadham //Kontext