Fundstellen

RArṇ, 11, 176.2
  mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram /Kontext
RArṇ, 12, 260.2
  tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ //Kontext
RArṇ, 13, 24.1
  saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram /Kontext
RArṇ, 14, 8.0
  ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ //Kontext
RArṇ, 15, 5.2
  daśasaṃkalikāyogāt vedho daśaguṇottaraḥ //Kontext
RArṇ, 15, 6.1
  saptasaṃkalikāyogo vedho daśaguṇottaraḥ /Kontext
RArṇ, 15, 77.1
  kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram /Kontext
RArṇ, 15, 147.2
  baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram //Kontext
RArṇ, 15, 156.2
  taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram //Kontext
RArṇ, 15, 163.0
  bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ //Kontext
RArṇ, 15, 174.0
  bhavet saṃkalikāyogād vedho daśaguṇottaraḥ //Kontext
RArṇ, 6, 19.1
  agnijāraṃ nave kumbhe sthāpayitvā dharottaram /Kontext
RArṇ, 6, 126.1
  vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /Kontext