Fundstellen

ÅK, 1, 25, 69.1
  sukhaṃ prakaṭamūṣāyāṃ bhavec cātiguṇottaraḥ /Kontext
ÅK, 1, 26, 205.1
  prādeśapramitā bhittiruttarāṅgasya cordhvataḥ /Kontext
ÅK, 2, 1, 77.1
  uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā /Kontext
ÅK, 2, 1, 140.2
  durmelalohadvayamelakaśca guṇottaraḥ pūrvarasāyanāgryaḥ //Kontext
ÅK, 2, 1, 319.1
  nānāvarṇaśca vijñeyaḥ kṛṣṇasteṣu guṇottaraḥ /Kontext
BhPr, 1, 8, 123.1
  abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam /Kontext
BhPr, 2, 3, 6.2
  tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //Kontext
BhPr, 2, 3, 9.0
  golakena samaṃ gandhaṃ dattvā caivādharottaram //Kontext
RAdhy, 1, 83.1
  uttarasyāṃ bhavetsthūlo raktasaindhavakhoṭakaḥ /Kontext
RArṇ, 11, 176.2
  mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram /Kontext
RArṇ, 12, 260.2
  tasyā uttarabhāge tu sahyādriḥ puṇyaparvataḥ //Kontext
RArṇ, 13, 24.1
  saṃkalaiḥ saṃkalairbandhe vedhaṃ daśaguṇottaram /Kontext
RArṇ, 14, 8.0
  ekottarakrame vṛddhyā saṃkalaiḥ krāmayettataḥ //Kontext
RArṇ, 15, 5.2
  daśasaṃkalikāyogāt vedho daśaguṇottaraḥ //Kontext
RArṇ, 15, 6.1
  saptasaṃkalikāyogo vedho daśaguṇottaraḥ /Kontext
RArṇ, 15, 77.1
  kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram /Kontext
RArṇ, 15, 147.2
  baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram //Kontext
RArṇ, 15, 156.2
  taccūrṇabandhaḥ kurute vedhaṃ daśaguṇottaram //Kontext
RArṇ, 15, 163.0
  bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ //Kontext
RArṇ, 15, 174.0
  bhavet saṃkalikāyogād vedho daśaguṇottaraḥ //Kontext
RArṇ, 6, 19.1
  agnijāraṃ nave kumbhe sthāpayitvā dharottaram /Kontext
RArṇ, 6, 126.1
  vindhyasya dakṣiṇe cāsti uttare nāsti sarvathā /Kontext
RCint, 2, 16.1
  ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /Kontext
RCint, 8, 156.2
  etattato guṇottaramityamunā snehanīyaṃ tat //Kontext
RCūM, 10, 52.1
  evaṃ saṃsādhitaṃ vyomasattvaṃ sarvaguṇottaram /Kontext
RCūM, 10, 81.2
  himālayottare pārśve aśvakarṇo mahādrumaḥ //Kontext
RCūM, 10, 87.2
  tṛtīyo bheṣaje teṣu pūrvaḥ pūrvaguṇottaraḥ //Kontext
RCūM, 10, 131.2
  durmelalohadvayamelakaśca guṇottaraḥ sarvarasāyanāgryaḥ //Kontext
RCūM, 14, 86.0
  kharalohāt paraṃ sarvamekaikasmācchatottaram //Kontext
RCūM, 14, 95.1
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /Kontext
RCūM, 14, 95.1
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /Kontext
RCūM, 14, 95.1
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syād uttarottaram /Kontext
RCūM, 14, 95.2
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Kontext
RCūM, 3, 4.2
  śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā //Kontext
RCūM, 4, 71.1
  mukhaṃ prakaṭamūṣāyāṃ bhaveccātiguṇottaram /Kontext
RCūM, 5, 13.2
  kṛtaḥ kāntāyasā so 'yaṃ bhavetkoṭiguṇottaraḥ //Kontext
RHT, 7, 9.1
  viḍamadharottaramādau dattvā sūtasya cāṣṭamāṃśena /Kontext
RKDh, 1, 1, 271.2
  evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā //Kontext
RMañj, 2, 33.1
  pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram /Kontext
RMañj, 6, 155.2
  vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //Kontext
RMañj, 6, 155.2
  vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //Kontext
RMañj, 6, 156.0
  śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām //Kontext
RPSudh, 6, 18.1
  sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ /Kontext
RRÅ, V.kh., 1, 60.2
  paścime vaṅgakāntau ca uttare tīkṣṇamuṇḍake //Kontext
RRÅ, V.kh., 10, 6.0
  rasakābhrakayoḥ sattvaṃ tāmraṃ nāgaṃ kramottaram //Kontext
RRÅ, V.kh., 14, 70.1
  nāgaṃ rasakasattvaṃ ca tāmraṃ bhāgaṃ kramottaram /Kontext
RRÅ, V.kh., 14, 77.1
  rasakābhrakayoḥ sattvaṃ tāmracūrṇaṃ kramottaram /Kontext
RRÅ, V.kh., 20, 37.2
  tadgolaṃ dviguṇaṃ gaṃdhaṃ dattvā mūṣādharottaram //Kontext
RRÅ, V.kh., 20, 73.1
  nāgaṃ baṃgaṃ tīkṣṇasāraṃ tāraṃ ca kramaśa uttaram /Kontext
RRÅ, V.kh., 8, 142.1
  phaṭkarīcūrṇamādāya kharpare hyadharottaram /Kontext
RRS, 11, 118.2
  taccūrṇaṃ pārade deyaṃ mūṣāyām adharottaram /Kontext
RRS, 2, 49.2
  evaṃ saṃśodhitaṃ vyomasattvaṃ sarvaguṇottaram /Kontext
RRS, 2, 58.1
  vindhyasya dakṣiṇe vāsti hy uttare vāsti sarvataḥ /Kontext
RRS, 2, 77.2
  durmelalohadvayamelanaś ca guṇottaraḥ sarvarasāyanāgryaḥ //Kontext
RRS, 2, 91.2
  tṛtīyo bheṣaje teṣu pūrvapūrvo guṇottaraḥ //Kontext
RRS, 2, 132.2
  himālayottare pārśve aśvakarṇo mahādrumaḥ /Kontext
RRS, 3, 93.2
  uttaroktaguṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā //Kontext
RRS, 5, 21.2
  rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //Kontext
RRS, 5, 21.2
  rajataṃ pūrvapūrvaṃ hi svaguṇairuttarottaram //Kontext
RRS, 5, 82.0
  kharalohātparaṃ sarvamekaikasmācchatottaram //Kontext
RRS, 5, 100.2
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /Kontext
RRS, 5, 100.2
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /Kontext
RRS, 5, 100.2
  lakṣottaraguṇaṃ sarvaṃ lohaṃ syāduttarottaram /Kontext
RRS, 5, 100.3
  kāntaṃ koṭiguṇaṃ tatra tadapyevaṃ guṇottaram //Kontext
RRS, 7, 4.2
  śoṣaṇaṃ vāyukoṇe ca vedhakarmottare tathā /Kontext
RSK, 2, 7.2
  gandhakaṃ golakasamaṃ vinikṣipyādharottaram //Kontext
ŚdhSaṃh, 2, 11, 5.2
  tadgolakasamaṃ gandhaṃ nidadhyādadharottaram //Kontext
ŚdhSaṃh, 2, 11, 8.2
  golakena samaṃ gandhaṃ dattvā caivādharottaram //Kontext