Fundstellen

ÅK, 1, 25, 43.1
  śarāvasaṃpuṭe ruddhvā pacet kroḍapuṭena tām /Kontext
ÅK, 1, 26, 134.2
  śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit //Kontext
ÅK, 1, 26, 137.2
  bhāṇḍavaktraṃ śarāveṇa puṭaṃ dadyātsamantataḥ //Kontext
ÅK, 1, 26, 181.2
  prakāśamūṣā vijñeyā śarāvākārasaṃyutā //Kontext
ÅK, 1, 26, 222.2
  pācyamānauṣadhaṃ kṣiptvā śarāvadvayasampuṭe //Kontext
ÅK, 2, 1, 14.2
  tatpṛṣṭhe cūrṇitaṃ gandhaṃ kṣiptvā śrāveṇa rodhayet //Kontext
BhPr, 2, 3, 7.1
  golakaṃ ca tato ruddhvā śarāvadṛḍhasampuṭe /Kontext
BhPr, 2, 3, 10.1
  śarāvasampuṭe dhṛtvā puṭettriṃśadvanopalaiḥ /Kontext
BhPr, 2, 3, 62.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Kontext
BhPr, 2, 3, 86.2
  punaḥ paceccharāvābhyām evaṃ ṣaṣṭipuṭairmṛtiḥ //Kontext
BhPr, 2, 3, 99.1
  dattvopari śarāvaṃ tu tridinānte samuddharet /Kontext
RAdhy, 1, 221.1
  śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā /Kontext
RAdhy, 1, 222.1
  śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ /Kontext
RAdhy, 1, 227.2
  śarāve'dhomukhe datte kaṇṭhaṃ nīrandhrayenmṛdā //Kontext
RAdhy, 1, 228.1
  tato hy adhomukhīṃ dadyāccharāvopari ḍhaṅkaṇīm /Kontext
RAdhy, 1, 274.1
  śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā /Kontext
RAdhy, 1, 280.2
  tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe //Kontext
RAdhy, 1, 293.1
  taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 331.1
  taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā /Kontext
RAdhy, 1, 345.2
  liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā //Kontext
RAdhy, 1, 349.1
  tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā /Kontext
RAdhy, 1, 372.1
  taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā /Kontext
RArṇ, 4, 39.1
  prakāśamūṣā deveśi śarāvākārasaṃyutā /Kontext
RArṇ, 6, 29.2
  śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ //Kontext
RArṇ, 6, 31.2
  śarāvasaṃpuṭe paktvā dravet salilasannibham //Kontext
RArṇ, 7, 125.1
  śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam /Kontext
RCint, 3, 33.2
  ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet //Kontext
RCint, 3, 86.1
  śaśvadbhṛtāmbupātrasthaśarāvacchidrasaṃsthitā /Kontext
RCint, 3, 107.1
  nāndīpayasi śarāvodarakuharaniviṣṭalohasampuṭagaḥ /Kontext
RCint, 3, 165.2
  vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam //Kontext
RCint, 4, 37.2
  pakvaṃ ca śarāvapuṭe bahuvāraṃ bhavati rasarūpam //Kontext
RCint, 6, 36.1
  nikṣipya haṇḍikāmadhye śarāveṇa nirodhayet /Kontext
RCint, 6, 61.2
  dattvopari śarāvaṃ tu tridinānte samuddharet //Kontext
RCint, 7, 107.1
  śarāvasaṃpuṭe dhṛtvā puṭedgajapuṭena ca /Kontext
RCint, 8, 107.1
  sarvatrāyaḥ puṭanādyarthaikāṃśe śarāvasaṃkhyātam /Kontext
RCint, 8, 108.1
  saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /Kontext
RCint, 8, 110.1
  pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /Kontext
RCint, 8, 110.2
  pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //Kontext
RCint, 8, 112.2
  dugdhaśarāvadvitayaṃ pādair ekādikair adhikam //Kontext
RCint, 8, 264.2
  snigdhe bhāṇḍe tadādhāya śarāveṇa nirodhayet //Kontext
RCūM, 13, 24.2
  śarāvasampuṭe ruddhvā ghṛtāktaṃ svedayecchanaiḥ //Kontext
RCūM, 14, 13.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RCūM, 4, 45.1
  śarāvasampuṭe ruddhvā pacet kroḍapuṭena tam /Kontext
RKDh, 1, 1, 34.1
  rasopari śarāvaṃ ca saṃdhilepaṃ dṛḍhaṃ mṛdā /Kontext
RKDh, 1, 1, 38.2
  āsyam asya śarāveṇa chidragarbheṇa rodhayet //Kontext
RKDh, 1, 1, 110.1
  upariṣṭāccharāvaṃ tu mukhaṃ kīleṣu nikṣipet /Kontext
RKDh, 1, 1, 110.2
  adhobhāṇḍe jale magnaṃ śarāvaṃ ca tathā bhavet //Kontext
RKDh, 1, 1, 187.2
  prakāśamūṣā deveśi śarāvākārasaṃyutā /Kontext
RKDh, 1, 1, 190.2
  saṃpuṭaṃ saghanaṃ kuryāccharāvā dahane hitāḥ //Kontext
RKDh, 1, 2, 48.1
  saptapalādau bhāge pañcadaśānte'mbhasāṃ śarāvaiśca /Kontext
RKDh, 1, 2, 50.1
  pākārthe tu triphalābhāgadvitaye śarāvasaṃkhyātam /Kontext
RKDh, 1, 2, 50.2
  pratipalamambu samaṃ syādadhikaṃ dvābhyāṃ śarāvābhyām //Kontext
RKDh, 1, 2, 52.2
  dugdhaśarāvadvitayaṃ pādair ekārdhikair adhikam //Kontext
RKDh, 1, 2, 72.2
  śarāvāśca tathā jñeyāḥ kācajāśca musalolūkhalādyaṃ ca dṛḍhakāṣṭhasulohajam //Kontext
RMañj, 2, 4.2
  samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet //Kontext
RMañj, 3, 8.2
  tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet //Kontext
RMañj, 3, 72.2
  śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet //Kontext
RMañj, 3, 83.1
  śarāvasampuṭe kṛtvā puṭed gajapuṭena ca /Kontext
RMañj, 5, 13.2
  śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ //Kontext
RMañj, 5, 34.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RMañj, 5, 47.1
  nūtanena śarāveṇa rodhayedantare bhiṣak /Kontext
RPSudh, 4, 42.1
  śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ /Kontext
RPSudh, 5, 82.2
  gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe //Kontext
RPSudh, 6, 35.2
  vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ //Kontext
RRÅ, V.kh., 11, 30.2
  ācchādyātha jalaṃ kiṃcit kṣiptvā śrāveṇa rodhayet /Kontext
RRÅ, V.kh., 15, 81.2
  daśāṃśaṃ pūrvagaṃdhaṃ tu dattvā śrāveṇa rodhayet //Kontext
RRÅ, V.kh., 17, 18.0
  śarāvasaṃpuṭe taṃ tu ruddhvā dhmāte drutirbhavet //Kontext
RRÅ, V.kh., 17, 20.2
  tulyaṃ tridinaparyantaṃ tatastaṃ śarāvasaṃpuṭe //Kontext
RRÅ, V.kh., 3, 71.2
  ācchādya ca śarāveṇa pṛṣṭhe deyaṃ puṭaṃ laghu //Kontext
RRÅ, V.kh., 4, 27.1
  ācchādya tena kalkena śarāveṇa nirudhya ca /Kontext
RRÅ, V.kh., 7, 30.2
  vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam //Kontext
RRÅ, V.kh., 9, 62.1
  śarāvasaṃpuṭe ruddhvā nikhaneccullimadhyataḥ /Kontext
RRS, 5, 12.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RRS, 5, 53.2
  śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām //Kontext
RRS, 9, 42.1
  śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /Kontext
RSK, 2, 8.1
  śarāvasaṃpuṭe kṛtvā saṃnirudhya pratāpayet /Kontext
RSK, 2, 20.1
  gandhārkau dvyekabhāgau ca śarāvasaṃpuṭe puṭet /Kontext
ŚdhSaṃh, 2, 11, 6.1
  golakaṃ ca tato rundhyāccharāvadṛḍhasaṃpuṭe /Kontext
ŚdhSaṃh, 2, 11, 9.1
  śarāvasaṃpuṭe dhṛtvā puṭet triṃśadvanopalaiḥ /Kontext
ŚdhSaṃh, 2, 11, 18.1
  gandhacūrṇaṃ samaṃ dhṛtvā śarāvayugmasaṃpuṭe /Kontext
ŚdhSaṃh, 2, 11, 31.2
  dhṛtvā tadgolakaṃ bhāṇḍe śarāveṇa ca rodhayet //Kontext
ŚdhSaṃh, 2, 11, 40.1
  punaḥ puṭeccharāvābhyāmevaṃ ṣaṣṭipuṭairmṛtiḥ /Kontext
ŚdhSaṃh, 2, 11, 51.1
  dattvopari śarāvaṃ tu tridinānte samuddharet /Kontext
ŚdhSaṃh, 2, 12, 27.2
  dattvopari śarāvaṃ ca bhasmamudrāṃ pradāpayet //Kontext
ŚdhSaṃh, 2, 12, 61.2
  kṣipetsarvaṃ puṭasyāntaścūrṇaliptaśarāvayoḥ //Kontext
ŚdhSaṃh, 2, 12, 91.1
  śarāvasaṃpuṭasyāntastatra mudrāṃ pradāpayet /Kontext
ŚdhSaṃh, 2, 12, 121.2
  taccūrṇaṃ saṃpuṭe kṣiptvā kācaliptaśarāvayoḥ //Kontext
ŚdhSaṃh, 2, 12, 255.1
  lohapātre śarāvaṃ ca dattvopari vimudrayet /Kontext