References

ÅK, 2, 1, 330.1
  gulmānāhavamighnaśca mehajāṭhararogahṛt /Context
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Context
RCint, 3, 225.2
  sravati na yathā rasendro na ca naśyati jāṭharo vahniḥ //Context
RCint, 8, 98.2
  lauhavyāpannaśyati vivardhate jāṭharo vahṇiḥ //Context
RMañj, 6, 120.2
  haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca /Context