Fundstellen

RCūM, 10, 34.2
  niścandrikaṃ bhaved vārais triṃśadbhirguṇavattaram //Kontext
RCūM, 12, 31.1
  puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Kontext
RCūM, 12, 43.1
  triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /Kontext
RCūM, 13, 21.1
  triṃśadvibhāgikaṃ vajraṃ ṣoḍaśāṃśaṃ ca nīlakam /Kontext
RCūM, 14, 18.2
  triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //Kontext
RCūM, 14, 37.1
  triṃśadvāreṇa tattāraṃ bhasma saṃjāyatetarām /Kontext
RCūM, 14, 106.1
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RCūM, 14, 157.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Kontext
RCūM, 14, 157.1
  triṃśadvanagiriṇḍaiśca triṃśadvāraṃ vicūrṇya tat /Kontext
RCūM, 14, 220.1
  tenāśu recitastriṃśadvārāṇi tadanantaram /Kontext
RCūM, 16, 44.1
  pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /Kontext
RCūM, 16, 49.2
  jīvet triṃśacchatānyaṣṭānīha varṣāṇi mānavaḥ /Kontext
RCūM, 4, 54.2
  triṃśatpalamitaṃ nāgaṃ bhānudugdhena marditam //Kontext