Fundstellen

ÅK, 1, 26, 50.2
  vanotpalaiḥ puṭaṃ deyaṃ kapotākhyaṃ na cādhikam //Kontext
ÅK, 1, 26, 224.1
  vanotpalasahasreṇa pūrite puṭanauṣadham /Kontext
ÅK, 1, 26, 225.1
  vanotpalasahasrārdhaṃ kovikopari nikṣipet /Kontext
ÅK, 1, 26, 230.1
  yatpuṭaṃ dīyate bhūmāvaṣṭasaṃkhyairvanotpalaiḥ /Kontext
ÅK, 2, 1, 351.1
  piṣṭakaṃ chagaṇaśchāṇamutpalaṃ ca vanotpalam /Kontext
RCūM, 10, 144.1
  vanotpalaśatenaiva bhāvayet paricūrṇya tat /Kontext
RCūM, 14, 19.2
  svalpanīlāñjanopetaṃ dagdhaṃ svalpairvanotpalaiḥ //Kontext
RCūM, 14, 55.2
  puṭed vanotpalaistāmraṃ bhavet svarṇasamaṃ guṇaiḥ //Kontext
RKDh, 1, 1, 159.2
  dīptair vanotpalaiḥ kuryād adhaḥpātaṃ prayatnataḥ //Kontext
RPSudh, 10, 42.1
  auṣadhaṃ dhārayenmadhye tamācchādya vanotpalaiḥ /Kontext
RPSudh, 10, 44.2
  vanotpalasahasreṇa gartamadhyaṃ ca pūritam //Kontext
RRÅ, V.kh., 9, 50.1
  ruddhvā vanotpalair dadyāt kramād evaṃ puṭatrayam /Kontext
RRS, 10, 51.2
  vanotpalasahasreṇa pūrite puṭanauṣadham //Kontext
RRS, 4, 39.1
  aṣṭavāraṃ puṭetsamyagviśuṣkaiśca vanotpalaiḥ /Kontext
RSK, 2, 8.2
  triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet //Kontext