References

ÅK, 2, 1, 143.1
  mustāsūraṇavarṣābhūrasair vyastaiḥ puṭaṃ tridhā /Context
ÅK, 2, 1, 171.2
  vākucyā sūraṇairnālyā dinaṃ piṣṭvā puṭe pacet //Context
RAdhy, 1, 101.2
  nāraṅgaṃ sūraṇaṃ muṇḍī malaṃ kāpotakokilam //Context
RArṇ, 6, 22.1
  agastyapuṣpatoyena piṣṭvā sūraṇakandake /Context
RArṇ, 6, 99.1
  peṭārī haṃsapādī ca vajravallī ca sūraṇam /Context
RArṇ, 6, 105.1
  kaṇḍūlasūraṇenaiva śilayā laśunena ca /Context
RArṇ, 7, 12.1
  kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /Context
RCint, 4, 6.1
  cūrṇīkṛtaṃ gaganapatramathāranāle dhṛtvā dinaikam avaśoṣya ca sūraṇasya /Context
RCint, 4, 36.1
  agastipuṣpaniryāsairmarditaḥ sūraṇodare /Context
RCint, 6, 42.1
  sūraṇapakṣe bṛhatpuṭapradānam /Context
RMañj, 3, 58.2
  rambhāsūraṇajair nīrair mūlakotthaiśca melayet //Context
RMañj, 3, 61.1
  agastipuṣpaniryāsamarditaṃ sūraṇodare /Context
RMañj, 6, 323.1
  dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /Context
RRÅ, V.kh., 10, 59.2
  indragopaṃ ghanaṃ śigru sūraṇaṃ vanasūraṇam //Context
RRÅ, V.kh., 11, 15.1
  kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /Context
RRÅ, V.kh., 13, 2.2
  śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ //Context
RRÅ, V.kh., 13, 5.2
  kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam //Context
RRÅ, V.kh., 13, 53.1
  haridrāsūraṇāṅkollaṃ taṇḍulī gaṃdhakaṃ guḍam /Context
RRÅ, V.kh., 17, 13.2
  tadgolaṃ nikṣipet kaṃde sūraṇotthe nirudhya ca //Context
RRÅ, V.kh., 18, 155.1
  taṃ sūtaṃ sūraṇe kaṃde garbhe kṣiptvā nirudhya ca /Context
RRÅ, V.kh., 2, 16.2
  kaṭutumbī vajralatā sūraṇaṃ vanasūraṇam //Context
RRÅ, V.kh., 2, 24.2
  jambīre sūraṇe vātha kṣiptvā vajraṃ dinaṃ pacet //Context
RRÅ, V.kh., 2, 33.1
  haṃsapādī vajrakandaṃ bṛhatīphalasūraṇe /Context
RRÅ, V.kh., 3, 90.1
  yavasūraṇabhūdhātrīmāṇḍūkīkaravīrakaiḥ /Context
RRÅ, V.kh., 4, 33.1
  nikṣipetsūraṇe kande kṣīrakandodare tathā /Context
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Context
RRS, 11, 107.1
  karpūrasūraṇasubhṛṅgasumeghanādair nāgaṃ niṣicya tu mitho valayed rasena /Context
RRS, 11, 108.1
  ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ /Context
RRS, 11, 111.1
  vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /Context
ŚdhSaṃh, 2, 11, 33.2
  svāṅgaśītalam uddhṛtya mardayetsūraṇadravaiḥ //Context
ŚdhSaṃh, 2, 11, 68.2
  balāgomūtramusalītulasīsūraṇadravaiḥ //Context