Fundstellen

ÅK, 2, 1, 71.1
  tilasarṣapaśigrūṇi lavaṇaṃ mitrapañcakam /Kontext
ÅK, 2, 1, 83.1
  dinānte mardayedyāmaṃ mitrapañcakasaṃyutam /Kontext
ÅK, 2, 1, 120.2
  mitrapañcakasaṃyuktaṃ vaṭīkṛtya dhamed dṛḍham //Kontext
ÅK, 2, 1, 123.2
  mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam //Kontext
ÅK, 2, 1, 223.1
  mitrapañcakayuktaṃ tanmūṣāyāṃ dhamayed dṛḍham /Kontext
ÅK, 2, 1, 227.1
  lākṣāsarjarasaḥ sarjī guggulurmitrapañcakam /Kontext
RCint, 4, 8.2
  mitrapañcakayugdhmātamekībhavati ghoṣavat //Kontext
RCint, 6, 63.1
  sarvametanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /Kontext
RCint, 6, 64.2
  mitrapañcakametattu gaṇitaṃ dhātumelane //Kontext
RRÅ, R.kh., 9, 42.2
  sarvam etanmṛtaṃ lauhaṃ dhmātavyaṃ mitrapañcakaiḥ /Kontext
RRÅ, V.kh., 13, 30.1
  mitrapañcakasaṃyuktairvaṭī kṛtvā dhamed dṛḍham /Kontext
RRÅ, V.kh., 13, 31.2
  mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam //Kontext
RRÅ, V.kh., 13, 38.1
  dinānte mardayedyāmaṃ mitrapaṃcakasaṃyutam /Kontext
RRÅ, V.kh., 13, 45.1
  tilasarṣapaśigrūṇi lavaṇaṃ mitrapaṃcakam /Kontext
RRÅ, V.kh., 13, 61.1
  rasakasyaikabhāgaṃ tu triphalāmitrapaṃcakam /Kontext
RRÅ, V.kh., 13, 71.2
  saptāhaṃ mardayedyāmaṃ mitrapaṃcakasaṃyutam /Kontext
RRÅ, V.kh., 13, 72.2
  śatavāraṃ prayatnena mitrapaṃcakasaṃyutam /Kontext
RRÅ, V.kh., 13, 76.1
  kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ /Kontext
RRÅ, V.kh., 13, 77.2
  payobhiśca dinaṃ pacyānmitrapaṃcakasaṃyutam //Kontext
RRÅ, V.kh., 17, 10.1
  kākāṇḍāphalacūrṇaṃ tu mitrapaṃcakasaṃyutam /Kontext
RRÅ, V.kh., 2, 11.1
  madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /Kontext
RRÅ, V.kh., 4, 82.2
  chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapañcakam //Kontext
RRÅ, V.kh., 4, 147.2
  chāyāśuṣkaṃ tu tatkṛtvā tulyāṃśaṃ mitrapaṃcakam //Kontext