References

RRS, 2, 104.2
  sasvalpatiktaḥ susvāduḥ paramaṃ tadrasāyanam //Context
RRS, 2, 106.2
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayarogahṛt //Context
RRS, 2, 137.2
  rasarājasahāyaḥ syāttiktoṣṇamadhuro mataḥ //Context
RRS, 3, 94.1
  manaḥśilā sarvarasāyanāgryā tiktā kaṭūṣṇā kaphavātahantrī /Context
RRS, 3, 118.1
  kaṅkuṣṭhaṃ tiktakaṭukaṃ vīryoṣṇaṃ cātirecanam /Context
RRS, 5, 46.1
  tāmraṃ tiktakaṣāyakaṃ ca madhuraṃ pāke'tha vīryoṣṇakaṃ sāmlaṃ pittakaphāpahaṃ jaṭhararukkuṣṭhāmajantvantakṛt /Context
RRS, 5, 81.1
  rūkṣaṃ syāt kharalohakaṃ samadhuraṃ pāke'tha vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṃḍvartinut /Context
RRS, 5, 95.1
  pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /Context
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RRS, 5, 155.1
  vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣad vātaprakopanam /Context
RRS, 5, 171.1
  atyuṣṇaṃ sīsakaṃ snigdhaṃ tiktaṃ vātakaphāpaham /Context
RRS, 5, 193.1
  rītistiktarasā rūkṣā jantughnī sāsrapittanut /Context
RRS, 5, 194.1
  kākatuṇḍī gatasnehā tiktoṣṇā kaphapittanut /Context
RRS, 5, 207.1
  kāṃsyaṃ laghu ca tiktoṣṇaṃ lekhanaṃ dṛkprasādanam /Context