Fundstellen

KaiNigh, 2, 4.1
  suvarṇaṃ bṛṃhaṇaṃ vṛṣyaṃ kaṣāyaṃ lekhanaṃ himam /Kontext
KaiNigh, 2, 8.2
  rūpyaṃ śītaṃ kaṣāyāmlaṃ svādupākarasaṃ saram //Kontext
KaiNigh, 2, 11.2
  tāmraṃ tiktaṃ himaṃ svādu kaṣāyāmlaṃ saraṃ laghu //Kontext
KaiNigh, 2, 13.2
  kāṃsyaṃ kaṣāyaṃ tiktoṣṇaṃ lekhanaṃ viśadaṃ saram //Kontext
KaiNigh, 2, 24.2
  lohaṃ tiktaṃ saraṃ śītaṃ kaṣāyaṃ madhuraṃ guru //Kontext
KaiNigh, 2, 30.2
  abhrakaṃ madhuraṃ śītaṃ kaṣāyaṃ guru dhātukṛt //Kontext
KaiNigh, 2, 41.2
  kiṃcit kaṣāya ubhayaḥ śītaḥ pāke kaṭurlaghuḥ //Kontext
KaiNigh, 2, 47.2
  haritālaṃ kaṣāyoṣṇaṃ kaṭu snigdhaṃ hared viṣam //Kontext
KaiNigh, 2, 54.1
  tutthakaṃ kaṭukaṃ kṣāraṃ kaṣāyaṃ viśadaṃ laghu /Kontext
KaiNigh, 2, 59.1
  kāśīśamamlaṃ sakṣāraṃ kaṣāyoṣṇaṃ dṛśorhitam /Kontext
KaiNigh, 2, 72.2
  sauvīraṃ madhuraṃ snigdhaṃ kaṣāyaṃ lekhanaṃ himam //Kontext
KaiNigh, 2, 79.2
  saurāṣṭrī kaṭukā tiktā kaṣāyoṣṇā niyacchati //Kontext
KaiNigh, 2, 132.2
  abdhipheno laghuḥ śītaḥ kaṣāyo lekhano jayet //Kontext
KaiNigh, 2, 134.2
  śaṃkho'nuṣṇaḥ kaṭuḥ pāke kaṣāyo madhuro laghuḥ //Kontext
KaiNigh, 2, 144.1
  kaṣāyā madhurāḥ śītāścakṣuṣyā lekhanāḥ sarāḥ /Kontext