Fundstellen

RCūM, 10, 98.1
  sa svalpatiktaṃ susvādu paramaṃ tadrasāyanam /Kontext
RCūM, 11, 65.1
  sroto'ñjanaṃ himaṃ snigdhaṃ kaṣāyaṃ svādu lekhanam /Kontext
RCūM, 11, 86.0
  svādu snigdhaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut //Kontext
RCūM, 13, 73.2
  śatakumbhamitaṃ svādu tīvrā kṣujjāyate tataḥ //Kontext
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Kontext
RCūM, 14, 129.1
  rātrau kāntaśarāvake sthitavarāmitrājalaiḥ svādubhiḥ prātarmuṣṭimitaṃ khalu pratidinaṃ ṣaṇmāsam āsevitam /Kontext
RCūM, 5, 26.1
  itarasmin ghaṭe toyaṃ prakṣipet svādu śītalam /Kontext