References

RMañj, 1, 10.1
  vidyāṃ gṛhītumicchanti cauryacchadmabalādinā /Context
RMañj, 2, 36.2
  śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam //Context
RMañj, 2, 61.1
  buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /Context
RMañj, 3, 7.2
  rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam //Context
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Context
RMañj, 3, 34.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Context
RMañj, 5, 23.2
  dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam /Context
RMañj, 5, 66.1
  āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā /Context
RMañj, 6, 24.1
  malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam /Context
RMañj, 6, 169.2
  guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet //Context
RMañj, 6, 283.2
  karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //Context
RMañj, 6, 295.1
  asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate /Context