Fundstellen

Ã…K, 1, 26, 237.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Kontext
Ã…K, 2, 1, 181.2
  tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //Kontext
Ã…K, 2, 1, 299.1
  śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /Kontext
Ã…K, 2, 1, 304.1
  tathā viṣaharā rucyā pācanī baladāyinī /Kontext
Ã…K, 2, 1, 320.3
  vīkṣya viṣṇuramṛtaṃ kilāsṛjat gugguluṃ balavapurjayapradam //Kontext
BhPr, 1, 8, 12.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /Kontext
BhPr, 1, 8, 13.1
  asamyaṅmāritaṃ svarṇaṃ balaṃ vīryyaṃ ca nāśayet /Kontext
BhPr, 1, 8, 21.2
  vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham //Kontext
BhPr, 1, 8, 37.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ vināśayati jīvanamātanoti /Kontext
BhPr, 1, 8, 37.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Kontext
BhPr, 1, 8, 51.2
  balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet //Kontext
BhPr, 1, 8, 61.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 1, 8, 65.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 1, 8, 92.1
  yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ /Kontext
BhPr, 1, 8, 112.2
  saukhyaṃ ca rūpaṃ ca balaṃ tathaujaḥ śukraṃ nihantyeva karoti cāsram //Kontext
BhPr, 1, 8, 134.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 1, 8, 178.1
  āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /Kontext
BhPr, 1, 8, 184.4
  mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //Kontext
BhPr, 2, 3, 5.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajaṃ poṣayatīha kāye /Kontext
BhPr, 2, 3, 20.1
  asamyaṅmāritaṃ svarṇaṃ balaṃ vīryaṃ ca nāśayet /Kontext
BhPr, 2, 3, 47.1
  rūpyaṃ tvaśuddhaṃ prakaroti tāpaṃ vibandhakaṃ vīryabalakṣayaṃ ca /Kontext
BhPr, 2, 3, 88.1
  nāgastu nāgaśatatulyabalaṃ dadāti vyādhiṃ ca nāśayati jīvanamātanoti /Kontext
BhPr, 2, 3, 88.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Kontext
BhPr, 2, 3, 107.1
  mandānalatvaṃ balahānimugrāṃ viṣṭambhitāṃ netragadānsakuṣṭhān /Kontext
BhPr, 2, 3, 190.1
  vindati vahnerdīptiṃ puṣṭiṃ vīryaṃ balaṃ vipulam /Kontext
BhPr, 2, 3, 204.2
  hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate //Kontext
BhPr, 2, 3, 230.1
  manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /Kontext
BhPr, 2, 3, 247.1
  āyuḥ puṣṭiṃ balaṃ vīryaṃ varṇaṃ saukhyaṃ karoti ca /Kontext
KaiNigh, 2, 83.1
  rasagandhaṃ ca gomataṃ nālikaṃ balam /Kontext
KaiNigh, 2, 96.1
  madhuraṃ sṛṣṭaviṇmūtraṃ snigdharūkṣaṃ balāpaham /Kontext
KaiNigh, 2, 129.1
  uṣakṣāro mūtrayonikeśānilabalāpahaḥ /Kontext
MPālNigh, 4, 49.2
  puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //Kontext
RArṇ, 10, 11.2
  cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //Kontext
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Kontext
RArṇ, 11, 16.1
  vaikrāntavajrasaṃsparśād divyauṣadhibalena vā /Kontext
RArṇ, 11, 105.2
  ātmānamutthitaṃ paśyet divyatejomahābalam //Kontext
RArṇ, 11, 143.2
  divyatejā mahākāyo divyadṛṣṭir mahābalaḥ //Kontext
RArṇ, 11, 159.1
  bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ /Kontext
RArṇ, 11, 161.2
  tena śūlena nihato dānavo baladarpitaḥ //Kontext
RArṇ, 11, 172.2
  catuḥṣaṣṭyādibhāgena jñātvā devi balābalam //Kontext
RArṇ, 11, 219.1
  āroṭo balamādhatte mūrchito vyādhināśanaḥ /Kontext
RArṇ, 12, 115.2
  ātape mriyate tapto raso divyauṣadhībalāt //Kontext
RArṇ, 12, 246.2
  jīvet kalpāyutaṃ sāgraṃ kāmarūpo mahābalaḥ //Kontext
RArṇ, 12, 253.2
  aṣṭavarṣākṛtiḥ prājñaḥ kāmarūpo mahābalaḥ //Kontext
RArṇ, 12, 297.2
  māsena śāstrasampattiṃ jñātvā devi balābalam /Kontext
RArṇ, 12, 321.2
  sahasraṃ jīvitaṃ tasya mahābalaparākramaḥ //Kontext
RArṇ, 12, 335.2
  yāvaccandrārkajīvitvam anantabalavīryavān //Kontext
RArṇ, 12, 353.2
  akṣayo hy ajaraścaiva bhavettena mahābalaḥ /Kontext
RArṇ, 12, 357.0
  jīvedvarṣasahasrāṇi rudratulyo mahābalaḥ //Kontext
RArṇ, 14, 54.2
  jīvet kalpasahasrāṇi yathā nāgo mahābalaḥ //Kontext
RArṇ, 14, 61.2
  valīpalitanirmukto mahābalaparākramaḥ //Kontext
RArṇ, 14, 63.1
  jīvet kalpasahasrāṇi yathānaṅgo mahābalaḥ /Kontext
RArṇ, 4, 20.2
  yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam //Kontext
RArṇ, 4, 22.2
  tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā //Kontext
RArṇ, 6, 55.2
  jīvadehe praveśe ca dehasaukhyabalapradam //Kontext
RArṇ, 6, 66.2
  śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //Kontext
RArṇ, 6, 71.1
  sattvavanto balopetā lohe krāmaṇaśīlinaḥ /Kontext
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Kontext
RArṇ, 7, 51.2
  lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam //Kontext
RājNigh, 13, 11.2
  prajñāvīryabalasmṛtisvarakaraṃ kāntiṃ vidhatte tanoḥ saṃdhatte duritakṣayaṃ śriyam idaṃ dhatte nÂṝṇāṃ dhāraṇāt //Kontext
RājNigh, 13, 85.2
  dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam //Kontext
RājNigh, 13, 122.1
  śaṅkhaḥ kaṭurasaḥ śītaḥ puṣṭivīryabalapradaḥ /Kontext
RājNigh, 13, 129.2
  viṣadoṣaharā rucyā pācanī baladāyinī //Kontext
RājNigh, 13, 153.2
  rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam //Kontext
RCint, 3, 5.1
  sūtaṃ rahasyanilaye sumuhūrte vidhorbale /Kontext
RCint, 3, 138.2
  kuṭile balam atyadhikaṃ rāgastīkṣṇe ca pannage snehaḥ /Kontext
RCint, 3, 138.3
  rāgasnehabalāni tu kamale nityaṃ praśaṃsanti //Kontext
RCint, 3, 139.1
  balamāste 'bhrakasattve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /Kontext
RCint, 3, 189.1
  iti śuddho jātabalaḥ śālyodanajāṅgalādimudgarasaiḥ /Kontext
RCint, 3, 200.1
  guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /Kontext
RCint, 6, 82.1
  daśanāgabalaṃ dhatte vīryāyuḥkāntivardhanaḥ /Kontext
RCint, 6, 84.1
  āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /Kontext
RCint, 6, 86.2
  tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam //Kontext
RCint, 8, 51.1
  dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca /Kontext
RCint, 8, 79.2
  balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //Kontext
RCint, 8, 160.1
  idam āpyāyakam idam atipittanud idameva kāntibalajananam /Kontext
RCint, 8, 171.1
  svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /Kontext
RCint, 8, 172.2
  oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā /Kontext
RCint, 8, 272.1
  tadyathāgnibalaṃ khādedvalīpalitanāśanam /Kontext
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RCūM, 10, 63.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RCūM, 11, 6.1
  balinā sevitaḥ pūrvaṃ prabhūtabalahetave /Kontext
RCūM, 12, 53.1
  vaiḍūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Kontext
RCūM, 13, 15.2
  mattadantibalopetaṃ vivāde vijayānvitam //Kontext
RCūM, 13, 64.2
  dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam /Kontext
RCūM, 13, 64.2
  dadāti paramāṃ puṣṭiṃ balaṃ bhīmabalopamam /Kontext
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RCūM, 14, 87.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //Kontext
RCūM, 14, 115.2
  jāyate ca sutaḥ śrīmān dhīdhairyyabalasaṃyutaḥ //Kontext
RCūM, 15, 3.1
  āyurvajraṃ vitarati nṛṇām aṅgavarṇaṃ suvarṇaṃ sattvaṃ vyomno madakaribalaṃ tāmram ugrāṃ kṣudhāṃ ca /Kontext
RCūM, 15, 21.2
  prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //Kontext
RCūM, 15, 63.2
  mardayet taptakhalvāntarbalena mahatā khalu //Kontext
RCūM, 16, 59.1
  daśadantibalaḥ śrīmān sarvalokeṣu pūjitaḥ /Kontext
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Kontext
RCūM, 16, 91.2
  karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //Kontext
RCūM, 5, 116.1
  balābdadhāvanīmūlair vajradrāvaṇakrauñcikā /Kontext
RCūM, 9, 5.2
  kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //Kontext
RHT, 17, 4.2
  mahiṣīṇāṃ karṇamalaṃ strīkṣīraṃ krāmaṇe balakṛt //Kontext
RHT, 18, 5.2
  jāraṇabījavaśena tu sūtasya balābalaṃ jñātvā //Kontext
RHT, 4, 7.2
  alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām //Kontext
RHT, 5, 34.1
  jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /Kontext
RHT, 6, 18.2
  agnibalenaiva tato garbhadrutiḥ sarvalohānām //Kontext
RHT, 8, 4.1
  balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /Kontext
RHT, 8, 8.1
  kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ /Kontext
RHT, 8, 8.2
  rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ //Kontext
RKDh, 1, 2, 42.2
  anuktapuṭamāne tu sādhyadravyabalābalam /Kontext
RMañj, 1, 10.1
  vidyāṃ gṛhītumicchanti cauryacchadmabalādinā /Kontext
RMañj, 2, 36.2
  śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam //Kontext
RMañj, 2, 61.1
  buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /Kontext
RMañj, 3, 7.2
  rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam //Kontext
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Kontext
RMañj, 3, 34.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RMañj, 5, 23.2
  dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam /Kontext
RMañj, 5, 66.1
  āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā /Kontext
RMañj, 6, 24.1
  malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam /Kontext
RMañj, 6, 169.2
  guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet //Kontext
RMañj, 6, 283.2
  karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //Kontext
RMañj, 6, 295.1
  asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate /Kontext
RPSudh, 3, 9.1
  gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /Kontext
RPSudh, 3, 9.1
  gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /Kontext
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Kontext
RPSudh, 3, 17.0
  gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //Kontext
RPSudh, 3, 21.2
  sakalarogavināśanavahnikṛt balakaraḥ paramo'pi hi kāntikṛt //Kontext
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Kontext
RPSudh, 4, 93.1
  yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam /Kontext
RPSudh, 6, 40.2
  sevito balirājñā yaḥ prabhūtabalahetave //Kontext
RRÃ…, R.kh., 1, 10.1
  āyurdraviṇamārogyaṃ vahnir medhā mahad balam /Kontext
RRÃ…, R.kh., 5, 4.2
  rūpaṃ sukhaṃ vīryabalaṃ ca hanti tasmāt saṃśuddhaṃ vidhiyojanīyam //Kontext
RRÃ…, R.kh., 5, 46.1
  vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /Kontext
RRÃ…, R.kh., 7, 19.1
  mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /Kontext
RRÃ…, R.kh., 8, 6.1
  saukhyaṃ vīryaṃ balaṃ hanti nānārogaṃ karoti ca /Kontext
RRÃ…, R.kh., 8, 32.1
  āyuḥ śukraṃ balaṃ hanti rogavegaṃ karoti ca /Kontext
RRÃ…, R.kh., 9, 60.2
  āyurvīryaṃ balaṃ datte pāṇḍumehādikuṣṭhanut /Kontext
RRÃ…, R.kh., 9, 64.2
  śodhanaṃ sarvarogaghnaṃ balavīryāyuṣyavarddhanam //Kontext
RRÃ…, V.kh., 1, 19.1
  vidyāṃ gṛhītumicchanti cauryeṇa ca balācchalāt /Kontext
RRÃ…, V.kh., 1, 21.1
  tasmād bhaktibalādeva saṃtuṣyati yathā guruḥ /Kontext
RRÃ…, V.kh., 1, 40.1
  sumuhūrte sunakṣatre candratārābalānvite /Kontext
RRÃ…, V.kh., 1, 69.2
  ete sarve tu bhūpendrā rasasiddhā mahābalāḥ //Kontext
RRÃ…, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Kontext
RRÃ…, V.kh., 18, 130.2
  sa bhavetkhecaro divyo mahākāyo mahābalaḥ //Kontext
RRÃ…, V.kh., 18, 175.2
  evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //Kontext
RRÃ…, V.kh., 19, 140.1
  ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat /Kontext
RRÃ…, V.kh., 2, 1.2
  nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam //Kontext
RRÃ…, V.kh., 20, 143.1
  siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca /Kontext
RRÃ…, V.kh., 3, 21.2
  sarvakāryakarā eṣā vajramūṣā mahābalā //Kontext
RRS, 10, 64.1
  anuktapuṭamāne tu sādhyadravyabalābalāt /Kontext
RRS, 11, 83.2
  sa saptarātrāt sakalāmayaghno rasāyano vīryabalapradātā //Kontext
RRS, 2, 54.1
  āyuḥpradaśca balavarṇakaro 'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RRS, 2, 54.2
  dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RRS, 3, 18.1
  balinā sevitaḥ pūrvaṃ prabhūtabalahetave //Kontext
RRS, 4, 59.1
  vaidūryaṃ raktapittaghnaṃ prajñāyurbalavardhanam /Kontext
RRS, 5, 11.1
  saukhyaṃ vīryaṃ balaṃ hanti rogavargaṃ karoti ca /Kontext
RRS, 5, 19.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ pathyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RRS, 5, 20.1
  balaṃ ca vīryaṃ harate narāṇāṃ rogavrajaṃ kopayatīva kāye /Kontext
RRS, 5, 30.1
  āyuḥ śukraṃ balaṃ hanti tāpaviḍbandharogakṛt /Kontext
RRS, 5, 47.1
  aśuddhaṃ tāmramāyurghnaṃ kāntivīryabalāpaham /Kontext
RRS, 5, 73.1
  aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /Kontext
RRS, 5, 81.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //Kontext
RRS, 5, 114.3
  nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam /Kontext
RRS, 5, 139.2
  gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //Kontext
RRS, 5, 147.1
  aśuddhalohaṃ na hitaṃ niṣevaṇād āyurbalaṃ kāntivināśi niścitam /Kontext
RRS, 5, 149.1
  āyuṣpradātā balavīryakartā rogaprahartā madanasya kartā /Kontext
RRS, 9, 12.2
  agnibalenaiva tato garbhe dravanti sarvasattvāni //Kontext
RSK, 2, 9.1
  tiktaṃ kaṣāyaṃ jvarahṛtsvādupākaṃ balāvaham /Kontext
RSK, 2, 12.1
  vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham /Kontext
RSK, 2, 48.2
  hanti plīhāmayaṃ lohaṃ balabuddhivivardhanam //Kontext
RSK, 2, 64.1
  vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī /Kontext
ŚdhSaṃh, 2, 12, 73.1
  site pakṣe jāte candrabale tathā /Kontext
ŚdhSaṃh, 2, 12, 96.2
  mṛgāṅko'yaṃ raso hanyātkṛśatvaṃ balahīnatām //Kontext
ŚdhSaṃh, 2, 12, 118.2
  guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet //Kontext
ŚdhSaṃh, 2, 12, 266.2
  asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate //Kontext
ŚdhSaṃh, 2, 12, 288.1
  balavarṇakaraṃ vṛṣyamāyuṣyaṃ paramaṃ smṛtam /Kontext