References

ÅK, 1, 26, 71.1
  ṭaṅkagandhakasūtaṃ ca bhāvayellaśunadravaiḥ /Context
ÅK, 2, 1, 33.2
  dhuttūratulasīkṛṣṇalaśunaṃ devadālikā //Context
RArṇ, 13, 20.1
  aśvasya lālā laśunamārdrakaṃ nimbapallavam /Context
RArṇ, 16, 6.1
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam /Context
RArṇ, 17, 22.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam //Context
RArṇ, 6, 105.1
  kaṇḍūlasūraṇenaiva śilayā laśunena ca /Context
RCint, 5, 11.1
  dhūstūrastulasīkṛṣṇā laśunaṃ devadālikā /Context
RCūM, 5, 72.2
  jīrṇagandhakasūtaṃ ca bhāvayellaśunadravaiḥ //Context
RMañj, 2, 44.1
  meghanādavacāhiṅgulaśunair mardayed rasam /Context
RPSudh, 2, 51.2
  śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam //Context
RRÅ, R.kh., 5, 35.1
  sūraṇaṃ lasunaṃ śaṅkhaṃ samaṃ peṣyaṃ manaḥśilām /Context
RRÅ, V.kh., 18, 9.1
  kṛṣṇāguru śvetahiṃgu sitā laśunanābhayaḥ /Context
RRÅ, V.kh., 18, 10.1
  aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam /Context
RRÅ, V.kh., 19, 60.1
  hiṅgunāgaramekaikaṃ laśunasya paladvayam /Context
RRÅ, V.kh., 3, 78.2
  dhattūrastulasī kṛṣṇā laśunaṃ devadālikā //Context
RRÅ, V.kh., 7, 39.2
  ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam //Context