Fundstellen

RCint, 5, 12.1
  kṛṣṇāguruśca kastūrī vandhyākarkoṭakīdvayī /Kontext
RMañj, 6, 274.2
  vandhyākarkoṭakīdrāvai raso mardyo dināvadhi //Kontext
RMañj, 6, 275.1
  vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ /Kontext
RPSudh, 5, 58.1
  kośātakī kṣīrakando vaṃdhyākarkoṭakī tathā /Kontext
RRÅ, V.kh., 11, 13.1
  vandhyākarkoṭakī cātha vyastaṃ vātha samastakam /Kontext
RRÅ, V.kh., 11, 33.1
  vandhyākarkoṭakī vahnirvyastaṃ vātha samastakam /Kontext
RRÅ, V.kh., 12, 54.1
  vandhyākarkoṭakī mūṣā sarpākṣī śaṅkhapuṣpikā /Kontext
RRÅ, V.kh., 2, 15.2
  vandhyākarkoṭakī rambhā gojihvā kokilākṣakaḥ //Kontext
RRÅ, V.kh., 20, 50.2
  vaṃdhyākarkoṭakīkaṃde taṃ rasaṃ tu niveśayet //Kontext
RRÅ, V.kh., 3, 79.2
  kṛṣṇāguru ca kastūrī vandhyākarkoṭakī samam //Kontext
RRÅ, V.kh., 4, 33.2
  vandhyākarkoṭakīvajrakande vā kuḍuhuñjike //Kontext
RRÅ, V.kh., 9, 74.2
  vandhyākarkoṭakī caiva piṣṭvā golaṃ pralepayet //Kontext