References

RPSudh, 1, 4.2
  sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //Context
RPSudh, 1, 21.2
  sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ //Context
RPSudh, 1, 29.2
  teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ /Context
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Context
RPSudh, 1, 93.2
  kathayāmi yathātathyaṃ rasarājasya siddhidam //Context
RPSudh, 1, 118.2
  sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //Context
RPSudh, 1, 120.2
  mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām //Context
RPSudh, 1, 130.2
  prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //Context
RPSudh, 1, 159.1
  yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /Context
RPSudh, 1, 161.2
  sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet //Context
RPSudh, 10, 17.2
  dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //Context
RPSudh, 2, 22.1
  sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ /Context
RPSudh, 2, 23.0
  sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā //Context
RPSudh, 2, 70.2
  sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ //Context
RPSudh, 3, 26.1
  sa ca śarīrakaro'pyatha lohakṛt sakalasiddhikaraḥ paramo bhavet /Context
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Context
RPSudh, 4, 26.2
  sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //Context
RPSudh, 5, 121.2
  tena svargamayī siddhirarjitā nātra saṃśayaḥ //Context
RPSudh, 7, 2.1
  sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /Context