References

RCint, 3, 90.1
  ghanarahitabījajāraṇasamprāptadalādisiddhikṛtakṛtyāḥ /Context
RCint, 3, 186.2
  phalasiddhiḥ kutastasya subījasyoṣare yathā //Context
RCint, 3, 192.2
  śuddho rasaśca bhuktau vidhinā siddhiprado bhavati //Context
RCint, 4, 30.3
  dagdhendhaneṣu vyajanānilena snuhyarkamūlāmbupuṭaṃ ca siddhyai //Context
RCint, 7, 36.2
  pathyaiḥ susthamanā bhūtvā tadā siddhirna saṃśayaḥ //Context
RCint, 7, 54.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam //Context
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Context
RCint, 8, 51.1
  dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca /Context
RCint, 8, 122.1
  dharmāt sidhyati sarvaṃ śreyastaddharmasiddhaye kimapi /Context
RCint, 8, 195.1
  madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /Context
RCint, 8, 250.2
  dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //Context
RCint, 8, 277.2
  ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //Context
RCint, 8, 278.2
  kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ //Context