Fundstellen

RKDh, 1, 1, 8.2
  pālyāṃ dvyaṅgulavistṛtaśca masṛṇo 'tīvārdhacandropamo gharṣo dvādaśakāṅgulaśca kathitaḥ khalvottamaḥ siddhaye //Kontext
RKDh, 1, 1, 150.1
  balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam /Kontext
RKDh, 1, 1, 212.3
  etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave //Kontext
RKDh, 1, 1, 229.2
  mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru //Kontext
RKDh, 1, 1, 271.2
  evaṃ nirdhūmapākena siddhiḥ koṭiguṇottarā //Kontext
RKDh, 1, 2, 56.9
  śirojā dehasiddhyartham ityevaṃ trividhā matā /Kontext