References

BhPr, 1, 8, 20.2
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
BhPr, 1, 8, 171.2
  śūdro nāśayati vyādhīn vayaḥstambhaṃ karoti ca //Context
BhPr, 2, 3, 52.2
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
KaiNigh, 2, 9.1
  vayasaḥ sthāpanaṃ snigdhaṃ lekhanaṃ vātapittajit /Context
KaiNigh, 2, 27.1
  vayasaḥ sthāpanaṃ vṛṣyaṃ śophakuṣṭhagaraṃ jayet /Context
MPālNigh, 4, 6.2
  vayasaḥ sthāpanaṃ snigdhaṃ dhātūnāṃ hitamucyate //Context
RArṇ, 6, 76.2
  vyādhipraśamanaṃ śūdro vayaḥstambhaṃ karoti ca //Context
RArṇ, 7, 44.2
  rasāyane tu yogyaḥ syād vayaḥstambhakaro bhavet //Context
RCint, 6, 78.2
  śaṅkhapuṣpyā vayo'rthī ca vidāryā ca prajārthakaḥ //Context
RCint, 7, 55.2
  vāde vaiśyaṃ vijānīyād vayaḥstambhe turīyakam //Context
RCint, 8, 28.1
  valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ /Context
RCint, 8, 80.2
  āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā //Context
RCint, 8, 168.1
  daśakṛṣṇalaparimāṇaṃ śaktivayobhedamākalayya punaḥ /Context
RCint, 8, 239.2
  nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //Context
RMañj, 2, 61.1
  buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā /Context
RMañj, 3, 20.2
  vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ //Context
RMañj, 3, 60.2
  sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ //Context
RMañj, 5, 16.2
  āyurmedovayaḥsthairyavāgviśuddhismṛtipradam //Context
RPSudh, 2, 107.1
  sarvarogānnihatyāśu vayaḥ stambhayate dhruvam /Context
RRĂ…, R.kh., 5, 18.1
  kṛṣṇaḥ śūdro rujāṃ hanti vayaḥsthairyaṃ karoti ca /Context
RRS, 5, 114.3
  nānākuṣṭhanibarhaṇaṃ balakaraṃ vṛṣyaṃ vayaḥstambhanam /Context
RSK, 2, 9.2
  vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //Context
RSK, 2, 12.1
  vayaḥśukrabalotsāhakaraṃ sarvāmayāpaham /Context
RSK, 2, 64.1
  vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī /Context