References

BhPr, 2, 3, 211.2
  arkakṣīraudanaṃ khalve cakrākāraṃ ca kārayet //Context
RArṇ, 12, 202.2
  sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā //Context
RArṇ, 12, 204.2
  cakratulyaṃ bhramatyetadāyudhāni nikṛntati //Context
RArṇ, 14, 24.1
  pūjayitvā tato devīṃ siddhacakraṃ viśeṣataḥ /Context
RArṇ, 15, 63.6
  bhāvayeccakrayogena bhasmībhavati sūtakam //Context
RCint, 6, 43.1
  mṛtotthaśuddhaṃ saṃtaptaṃ tāmracakraṃ balisthitam /Context
RCūM, 14, 90.2
  tanmukhe kṣepaṇāllohaṃ cakravad bhramati dhruvam //Context
RCūM, 4, 47.1
  cakrāntena punaḥ kṛtvā palapramitapāradaiḥ /Context
RCūM, 5, 136.2
  mṛccakraṃ pañcarandhrāḍhyaṃ garbhagartopari kṣipet //Context
RKDh, 1, 1, 75.1
  tālādisattvaṃ cakrasaikatādiyantreṣvapi bhavatītyādyanekadhā buddhyā yantrāṇi jñeyāni /Context
RKDh, 1, 1, 271.1
  yantre cakrādike dhṛtvā jāraṇādikriyāṃ caret /Context
RMañj, 3, 46.2
  veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet //Context
RMañj, 4, 3.1
  hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam /Context
RMañj, 4, 9.1
  cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam /Context
RMañj, 4, 9.1
  cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam /Context
RPSudh, 5, 16.2
  cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye //Context
RPSudh, 5, 21.2
  ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam //Context
RRÅ, V.kh., 20, 18.1
  kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam /Context
RRÅ, V.kh., 20, 20.1
  taṃ cakraṃ mūṣikāvaktre dattvā ruddhvātha śoṣayet /Context
RRÅ, V.kh., 20, 21.1
  uddhṛtya grāhayeccakrādrasarājaṃ punaḥ punaḥ /Context
ŚdhSaṃh, 2, 11, 62.1
  arkakṣīrair dinaṃ khalve cakrākāraṃ ca kārayet /Context
ŚdhSaṃh, 2, 12, 10.1
  tataḥ saṃśoṣya cakrābhaṃ kṛtvā liptvā ca hiṅgunā /Context