Fundstellen

RCint, 3, 122.1
  pratibījamidaṃ śreṣṭhaṃ pāradasya nibandhanam /Kontext
RCint, 3, 125.3
  pratibījamidaṃ śreṣṭhaṃ pāradasya tu bandhanam //Kontext
RCint, 3, 127.1
  bījaṃ tv idaṃ varaṃ śreṣṭhaṃ nāgabījaṃ prakīrtitam /Kontext
RCint, 3, 147.1
  ardhena miśrayitvā hemnā śreṣṭhena taddalaṃ puṭitam /Kontext
RCint, 6, 9.1
  piṣṭvā lepyaṃ svarṇapatraṃ śreṣṭhaṃ puṭena śudhyati /Kontext
RCint, 7, 54.1
  sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ /Kontext
RCint, 7, 114.2
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RCint, 8, 61.2
  arśasāṃ nāśanaṃ śreṣṭhaṃ bhaiṣajyam idam īritam //Kontext
RCint, 8, 85.1
  madguro rohitaḥ śreṣṭhaḥ śakulaśca viśeṣataḥ /Kontext
RCint, 8, 222.2
  kaṭurvipāke śītaśca sarvaśreṣṭhaḥ sa cāyasaḥ //Kontext
RCint, 8, 225.2
  tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat //Kontext
RCint, 8, 259.1
  vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam /Kontext