Fundstellen

ÅK, 1, 25, 48.1
  guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane /Kontext
ÅK, 1, 26, 5.1
  khalvapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasamardane /Kontext
ÅK, 1, 26, 144.1
  adhaḥpātanayantraṃ hi śreṣṭhaṃ syāttailapātane /Kontext
ÅK, 1, 26, 187.1
  ādyā śreṣṭhā kaniṣṭhāntyā madhyame madhyame mate /Kontext
ÅK, 1, 26, 200.2
  yantram evauṣadhībhyaḥ syācchreṣṭhaṃ sūtasya yantraṇe //Kontext
ÅK, 1, 26, 242.1
  śreṣṭhā vanodbhavacchāṇā madhyamā goṣṭhasambhavāḥ /Kontext
ÅK, 1, 26, 243.2
  sthūlaprakoṣṭhamātraṃ tu śreṣṭhaṃ sūtendrapācane //Kontext
ÅK, 1, 26, 245.1
  karṣāḥ sāratarūdbhūtāḥ śreṣṭhā dhamanakarmaṇi //Kontext
ÅK, 2, 1, 72.2
  tālakaṃ śodhitaṃ śreṣṭhaṃ kuṣṭhamṛtyujarāpaham //Kontext
ÅK, 2, 1, 77.1
  uttaroktā guṇaiḥ śreṣṭhā bhūrisattvā prakīrtitā /Kontext
ÅK, 2, 1, 185.2
  haṃsapādo mahāśreṣṭhaḥ sarvakarmakaro hi saḥ //Kontext
ÅK, 2, 1, 188.2
  lohānāṃ māraṇe śreṣṭho varṇotkarṣaṇakarmaṇi //Kontext
ÅK, 2, 1, 195.2
  tāpajvaraharaṃ śreṣṭhaṃ hemaghnaṃ raktagairikam //Kontext
ÅK, 2, 1, 213.3
  snigdhamanamlakaṣāyaṃ mṛdu guru ca śilājatu śreṣṭham //Kontext
ÅK, 2, 1, 231.1
  tatsattvakaṃ sitaṃ svarṇaṃ śreṣṭhaṃ rasarasāyane /Kontext
ÅK, 2, 1, 234.2
  jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam //Kontext
ÅK, 2, 1, 241.2
  śreṣṭhau siddharasau khyātau dehalohakarau parau //Kontext
ÅK, 2, 1, 283.2
  añjanābhaṃ śilārūpametacchreṣṭham akṛtrimam //Kontext
ÅK, 2, 1, 306.2
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā //Kontext