Fundstellen

ÅK, 1, 26, 122.1
  mūṣāyāṃ vatsanābhaṃ tu nikṣiped ūrdhvabhājane /Kontext
BhPr, 1, 8, 190.2
  vatsanābhaḥ sahāridraḥ saktukaśca pradīpanaḥ /Kontext
BhPr, 1, 8, 191.2
  yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ //Kontext
BhPr, 2, 3, 250.2
  yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ //Kontext
RCint, 7, 3.2
  yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti //Kontext
RCint, 7, 47.1
  kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ /Kontext
RCūM, 14, 72.2
  viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ //Kontext
RCūM, 9, 11.1
  śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam /Kontext
RMañj, 4, 2.1
  vālukaṃ vatsanābhaṃ ca śaṅkhanābhaṃ sumaṅgalam /Kontext
RMañj, 4, 5.2
  vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram //Kontext
RMañj, 6, 168.0
  daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā //Kontext
RRS, 10, 82.1
  śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam /Kontext
ŚdhSaṃh, 2, 12, 18.1
  kālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpakaḥ /Kontext
ŚdhSaṃh, 2, 12, 117.3
  daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām //Kontext