References

RPSudh, 1, 4.2
  sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //Context
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Context
RPSudh, 1, 93.2
  kathayāmi yathātathyaṃ rasarājasya siddhidam //Context
RPSudh, 1, 118.2
  sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //Context
RPSudh, 1, 130.2
  prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //Context
RPSudh, 1, 159.1
  yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /Context
RPSudh, 3, 9.1
  gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /Context
RPSudh, 3, 9.2
  yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /Context
RPSudh, 3, 9.3
  saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //Context
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Context
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Context
RPSudh, 3, 17.0
  gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //Context
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Context
RPSudh, 3, 42.0
  kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //Context
RPSudh, 6, 39.2
  sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //Context
RPSudh, 6, 63.2
  kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //Context
RPSudh, 7, 2.1
  sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /Context