Fundstellen

ÅK, 2, 1, 181.2
  tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //Kontext
ÅK, 2, 1, 219.2
  saṃgrāhyā bhūlatāstā viṣaharadhanadaṃ pātayettāsu sattvam /Kontext
ÅK, 2, 1, 294.1
  aphenaṃ sannipātaghnaṃ vṛṣyaṃ balyaṃ ca mohadam /Kontext
ÅK, 2, 1, 331.2
  loṇakakṣāram atyuṣṇaṃ tīkṣṇaṃ pittapravṛddhidam //Kontext
ÅK, 2, 1, 341.2
  dāhadaṃ kaphavātaghnaṃ dīpanaṃ gulmaśūlahṛt //Kontext
BhPr, 1, 8, 43.1
  ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /Kontext
BhPr, 1, 8, 126.2
  hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //Kontext
BhPr, 1, 8, 184.4
  mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //Kontext
BhPr, 2, 3, 196.1
  pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /Kontext
BhPr, 2, 3, 197.1
  smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /Kontext
BhPr, 2, 3, 197.2
  ṣaṇḍhatvanāśanaḥ śūraḥ khecaraḥ siddhidaḥ paraḥ //Kontext
KaiNigh, 2, 5.1
  balyaṃ pavitraṃ cakṣuṣyaṃ medhāyuḥsmṛtikāntidam /Kontext
KaiNigh, 2, 87.1
  gorocanā himā tiktā rūkṣā maṅgalakāntidā /Kontext
KaiNigh, 2, 125.1
  dīpanāḥ pācanā rūkṣā viśadā raktapittadāḥ /Kontext
MPālNigh, 4, 49.2
  puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //Kontext
MPālNigh, 4, 49.2
  puṣṭidaṃ kāntidaṃ balyaṃ vardhanaṃ balaśukrayoḥ //Kontext
RAdhy, 1, 288.2
  taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ //Kontext
RArṇ, 1, 57.1
  siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ /Kontext
RArṇ, 11, 152.2
  dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ //Kontext
RArṇ, 12, 15.3
  tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam //Kontext
RArṇ, 12, 142.0
  raktacitrakasaṃyukto raso'pi sarvado bhavet //Kontext
RArṇ, 12, 331.1
  pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /Kontext
RArṇ, 14, 23.0
  śrīṃ hrīṃ aiṃ ramā śaktiśca tārākhyo mantro'yaṃ sarvasiddhidaḥ //Kontext
RArṇ, 14, 40.2
  caturviṃśatisiddhānāṃ nāyakaḥ sarvasiddhidaḥ //Kontext
RArṇ, 16, 82.1
  tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam /Kontext
RArṇ, 16, 108.3
  purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ //Kontext
RArṇ, 17, 126.2
  bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //Kontext
RArṇ, 5, 44.1
  ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /Kontext
RArṇ, 6, 55.1
  sūtalohasya vakṣyāmi saṃskāram atisaukhyadam /Kontext
RArṇ, 6, 128.2
  sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /Kontext
RājNigh, 13, 46.1
  svarṇaṃ samyagaśodhitaṃ śramakaraṃ svedāvahaṃ duḥsahaṃ raupyaṃ jāṭharajāḍyamāndyajananaṃ tāmraṃ vamibhrāntidam /Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext
RājNigh, 13, 46.2
  nāgaṃ ca trapu cāṅgadoṣadam ayo gulmādidoṣapradaṃ tīkṣṇaṃ śūlakaraṃ ca kāntam uditaṃ kārṣṇyāmayasphoṭadam //Kontext
RājNigh, 13, 85.2
  dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam //Kontext
RājNigh, 13, 110.1
  mūrchito harate vyādhīn baddhaḥ khecarasiddhidaḥ /Kontext
RājNigh, 13, 110.2
  sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //Kontext
RājNigh, 13, 118.2
  mehakṛcchravamīśoṣadoṣaghnī dṛḍharaṅgadā //Kontext
RājNigh, 13, 164.2
  āmapittaharaṃ rucyaṃ puṣṭidaṃ bhūtanāśanam //Kontext
RājNigh, 13, 175.3
  nīlābhaṃ cipiṭaṃ rūkṣaṃ tadvajraṃ doṣadaṃ tyajet //Kontext
RājNigh, 13, 178.2
  dravyākarṣaṇasiddhidastu sutarāṃ vaiśyo'tha śūdro bhavet sarvavyādhiharastadeṣa kathito vajrasya varṇyo guṇaḥ //Kontext
RājNigh, 13, 180.2
  yo dadhāti śarīre syāt saurirmaṅgalado bhavet //Kontext
RājNigh, 13, 204.2
  vātaśleṣmaharo medhyaḥ pūjanād ravituṣṭidaḥ //Kontext
RājNigh, 13, 207.2
  kṣayakuṣṭhaviṣaghnaṃ ca puṣṭidaṃ surasāyanam //Kontext
RājNigh, 13, 217.1
  siddhāḥ pāradam abhrakaṃ ca vividhān dhātūṃś ca lohāni ca prāhuḥ kiṃca maṇīnapīha sakalān saṃskārataḥ siddhidān /Kontext
RCint, 3, 54.2
  yathā syājjāraṇā bahvī tathā syādguṇado rasaḥ //Kontext
RCint, 6, 71.2
  bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Kontext
RCint, 8, 79.2
  balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //Kontext
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Kontext
RCint, 8, 260.1
  dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /Kontext
RCūM, 10, 2.2
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RCūM, 10, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Kontext
RCūM, 12, 10.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RCūM, 12, 23.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Kontext
RCūM, 12, 26.1
  āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /Kontext
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Kontext
RCūM, 14, 114.2
  hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RCūM, 14, 177.2
  bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //Kontext
RCūM, 15, 15.2
  ānīyate sa vijñeyaḥ pārado gadapāradaḥ //Kontext
RCūM, 15, 22.2
  yojayāmāsa taṃ pūrvaṃ vinā śuddhyāpi siddhidam //Kontext
RCūM, 15, 45.2
  tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //Kontext
RCūM, 15, 67.2
  sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //Kontext
RCūM, 16, 10.2
  abhrakakṣārayoḥ siddhaḥ kevalaṃ vapuḥsiddhidaḥ //Kontext
RCūM, 16, 79.2
  ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ //Kontext
RCūM, 4, 10.2
  bhavetpātanapiṣṭī sā rasasyottamasiddhidā //Kontext
RHT, 15, 14.2
  etāḥ pūrvadrutayo bhavanti rasarājaphaladāśca //Kontext
RMañj, 1, 2.2
  vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya //Kontext
RMañj, 1, 3.1
  he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /Kontext
RMañj, 1, 3.1
  he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho /Kontext
RMañj, 1, 3.2
  tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ /Kontext
RMañj, 1, 5.2
  sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam //Kontext
RMañj, 1, 36.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Kontext
RMañj, 3, 30.1
  āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā /Kontext
RMañj, 5, 16.1
  vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci /Kontext
RMañj, 6, 27.1
  puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ /Kontext
RMañj, 6, 32.1
  khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ /Kontext
RMañj, 6, 312.2
  rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //Kontext
RPSudh, 1, 4.2
  sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam //Kontext
RPSudh, 1, 86.1
  bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /Kontext
RPSudh, 1, 93.2
  kathayāmi yathātathyaṃ rasarājasya siddhidam //Kontext
RPSudh, 1, 118.2
  sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam //Kontext
RPSudh, 1, 130.2
  prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ //Kontext
RPSudh, 1, 159.1
  yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ /Kontext
RPSudh, 3, 9.1
  gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /Kontext
RPSudh, 3, 9.2
  yuvatikāmavilāsavidhāyako bhavati sūtavaraḥ sukhadaḥ sadā /Kontext
RPSudh, 3, 9.3
  saghanasārarasaḥ kila kāntidastvakhilakuṣṭhaharaḥ kathito mayā //Kontext
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Kontext
RPSudh, 3, 13.2
  gadaharo balado'pi hi varṇado bhavati karmavipākajarogahā /Kontext
RPSudh, 3, 17.0
  gatabalena nareṇa susevito bhavati vājikaraḥ sukhadaḥ sadā //Kontext
RPSudh, 3, 30.3
  iti mayā kathitā rasapoṭalī balakarā sukarā sukhasiddhidā //Kontext
RPSudh, 3, 42.0
  kuru samānakaṭutrayasaṃyutāṃ maricayugmamitāṃ sukhadāṃ sadā //Kontext
RPSudh, 6, 39.2
  sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //Kontext
RPSudh, 6, 63.2
  kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam //Kontext
RPSudh, 7, 2.1
  sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam /Kontext
RRÅ, R.kh., 4, 52.1
  pāradaṃ krimikuṣṭhaghnaṃ balyamāyuṣyadṛṣṭidam /Kontext
RRÅ, R.kh., 5, 21.2
  śarīrakāntijanakā bhogadā vajrayoṣitaḥ //Kontext
RRÅ, V.kh., 1, 76.2
  mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ //Kontext
RRÅ, V.kh., 11, 1.2
  yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //Kontext
RRÅ, V.kh., 12, 37.2
  ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ //Kontext
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Kontext
RRÅ, V.kh., 15, 1.2
  jāritasya narapāradasya vai tatsamastamadhunā nigadyate //Kontext
RRÅ, V.kh., 2, 54.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RRÅ, V.kh., 20, 2.1
  tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam /Kontext
RRÅ, V.kh., 20, 137.1
  taṃ nāgaṃ kurute rukmaṃ vāñchitārtheṣu siddhidam /Kontext
RRS, 11, 19.0
  niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //Kontext
RRS, 11, 21.0
  yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau //Kontext
RRS, 2, 2.3
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RRS, 2, 3.2
  bhavettaduktaphaladaṃ niḥsattvaṃ niṣphalaṃ param //Kontext
RRS, 2, 60.2
  sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /Kontext
RRS, 4, 17.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RRS, 4, 30.2
  vyatyāsānnaiva phaladaṃ puṃvajreṇa vinā kvacit //Kontext
RRS, 4, 33.1
  āyuḥpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanam sakalāmayaghnam /Kontext
RRS, 4, 76.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /Kontext
RRS, 5, 3.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi /Kontext
RRS, 5, 138.2
  hanyānniṣkamitaṃ jarāmaraṇajavyādhīṃśca satputradaṃ diṣṭe śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Kontext
RRS, 5, 208.2
  bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //Kontext
RRS, 8, 9.2
  bhavet pātanapiṣṭī sā rasasyottamasiddhidā //Kontext
RSK, 1, 1.2
  karoti rasasaṃketakalikām iṣṭasiddhidām //Kontext
RSK, 1, 26.2
  ūrdhvasthālyāṃ tu yallagnaṃ tadūrdhvaṃ bhasma siddhidam //Kontext
RSK, 2, 9.2
  vayodhīḥkāntidaṃ vṛṣyaṃ śoṣālakṣmīviṣāpaham //Kontext
RSK, 3, 16.1
  āhlādinī buddhirūpā yoge mantre ca siddhidā /Kontext