Fundstellen

ÅK, 1, 26, 210.2
  kiṃcit samunnataṃ bāhyagartābhimukhanimnakam //Kontext
ÅK, 2, 1, 239.1
  ghanasattvanibhaṃ bāhye śubhaṃ hāridravattataḥ /Kontext
RAdhy, 1, 134.2
  utplutyotplutya bāhye ca mūṣāyāḥ patati dhruvam //Kontext
RAdhy, 1, 135.2
  bāhye coḍḍīya no yāti sthitaḥ sthāne sthirāyate //Kontext
RAdhy, 1, 196.2
  ekaṃ madhye paraṃ bāhye kumbhe kāryo galadghaṭī //Kontext
RArṇ, 10, 7.1
  yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /Kontext
RArṇ, 17, 3.1
  tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet /Kontext
RArṇ, 6, 111.2
  bāhye tāmbūlapattreṇa sthāpayejjānumadhyataḥ //Kontext
RCint, 7, 15.2
  karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu //Kontext
RCint, 8, 127.1
  vahṇerbāhyajvālā boddhavyā jātu naiva kuñcikayā /Kontext
RCūM, 15, 28.2
  mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam //Kontext
RCūM, 4, 99.2
  jāraṇāya rasendrasya sā bāhyā drutirucyate //Kontext
RCūM, 5, 136.1
  kiṃcitsamunnataṃ bāhye gartābhimukhanimnakam /Kontext
RHT, 14, 14.1
  bāhye dattvā nigaḍaṃ suliptamūṣodare dṛḍhaṃ nyastam /Kontext
RHT, 18, 37.1
  tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam /Kontext
RHT, 6, 2.1
  dṛḍhavastrabāhyabaddhe dolāsvedena jārayedgrāsam /Kontext
RHT, 8, 14.1
  bāhyo gandhakarāgo vilulitarāge manaḥśilātāle /Kontext
RPSudh, 1, 99.1
  tena bandhatvamāyāti bāhyā sā kathyate drutiḥ /Kontext
RPSudh, 1, 100.2
  śivayorarcanādeva bāhyagā sidhyati drutiḥ //Kontext
RRÅ, V.kh., 1, 64.2
  etāni dvārabāhye tu mūlamantreṇa pūjayet //Kontext
RRÅ, V.kh., 10, 90.2
  rāgai rañjitabījajālam akhilaṃ bāhyāṃ drutiṃ dvaṃdvitāṃ sūte sarvamidaṃ krameṇa vidhinā siddhairbiḍairjārayet //Kontext
RRÅ, V.kh., 17, 12.1
  tadgolaṃ kadalīkaṃde kṣiptvā bāhye mṛdā lipet /Kontext
RRÅ, V.kh., 18, 105.2
  mākṣikāddhautasattvakam kṣipan kṣipandhamettaṃ tu bāhyamevaṃ tu ṣaḍguṇam //Kontext
RRÅ, V.kh., 20, 51.1
  kaṃdabāhye mṛdā lepyaṃ sarvato'ṅgulamātrakam /Kontext
RRÅ, V.kh., 3, 47.2
  mātuluṅgagataṃ vajraṃ ruddhvā bāhye mṛdā lipet /Kontext
RRÅ, V.kh., 4, 9.1
  tattulye saṃpuṭe hemni ruddhvā bāhye ca veṣṭayet /Kontext
RRÅ, V.kh., 5, 39.2
  ityevaṃ ṣaḍguṇaṃ tāmraṃ svarṇe bāhyaṃ krameṇa tu //Kontext
RRÅ, V.kh., 6, 75.2
  gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ //Kontext
RRÅ, V.kh., 7, 114.1
  bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam /Kontext
RRS, 10, 41.1
  kiṃcit samunnataṃ bāhyagartābhimukhanimnagam /Kontext
RRS, 11, 16.1
  bāhyā drutiḥ sūtakajāraṇā syād grāsastathā sāraṇakarma paścāt /Kontext