Fundstellen

RAdhy, 1, 74.2
  pratyahaṃ śigrupattraiś ca kāryā kulhaḍikā navā //Kontext
RAdhy, 1, 279.1
  jvalitvā śītalībhūte navanavair bījapūrakaiḥ /Kontext
RAdhy, 1, 279.1
  jvalitvā śītalībhūte navanavair bījapūrakaiḥ /Kontext
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Kontext
RAdhy, 1, 286.2
  yuktyaivaṃ navadhā kāryaṃ hiṅgukhoṭe nave nave //Kontext
RAdhy, 1, 342.2
  mukhe koḍīyakaṃ dadyānnavāṃ vastramṛdaṃ muhuḥ //Kontext
RAdhy, 1, 403.1
  udgacchanti navā dantāḥ keśāḥ kṛṣṇā bhavanti ca /Kontext
RArṇ, 12, 17.1
  ghṛtena madhunāloḍya navabhāṇḍe vinikṣipet /Kontext
RArṇ, 6, 19.1
  agnijāraṃ nave kumbhe sthāpayitvā dharottaram /Kontext
RājNigh, 13, 5.3
  atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //Kontext
RCint, 7, 20.1
  uddharet phalapāke tu navaṃ snigdhaṃ ghanaṃ guru /Kontext
RCint, 8, 177.2
  ārtirbhavatu navāntre kūjati bhoktavyamavyājam //Kontext
RKDh, 1, 1, 104.3
  tadantaḥ kharparaṃ nyasya suvistīrṇaṃ navaṃ dṛḍham //Kontext
RKDh, 1, 1, 241.1
  bilvapramāṇāṃ kṛtvā tu mūṣāmatidṛḍhāṃ navām /Kontext
RMañj, 1, 1.2
  yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu //Kontext
RMañj, 6, 279.1
  bhasma kuryādrasendrasya navārkakiraṇopamam /Kontext
RRÅ, V.kh., 19, 55.1
  navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet /Kontext
RRÅ, V.kh., 19, 89.2
  tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //Kontext
RRÅ, V.kh., 19, 97.2
  navabhāṇḍe vinikṣipya niṣkaṃ śuṇṭhī palaṃ tathā //Kontext
RRÅ, V.kh., 8, 46.2
  taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ //Kontext
RRÅ, V.kh., 8, 98.2
  dviyāmaṃ mardayetkhalve navabhāṇḍagataṃ pacet //Kontext