References

RAdhy, 1, 8.2
  tena svaśiṣyaśikṣārthaṃ rasatattvaṃ niveditam //Context
RAdhy, 1, 9.1
  śrīkaṅkālayaśiṣyo'pi svānyopakṛtaye kṛtī /Context
RCint, 7, 46.2
  ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam //Context
RCint, 8, 61.1
  tacchiṣyavacanaṃ śrutvā lokānāṃ hitakāmyayā /Context
RMañj, 1, 13.1
  śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ /Context
RMañj, 4, 34.2
  ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam //Context
RRÅ, V.kh., 1, 17.1
  ityevaṃ lakṣaṇairyuktāḥ śiṣyāḥ syū rasasiddhaye /Context
RRÅ, V.kh., 1, 17.2
  sahāyāḥ sodyamāḥ sarve yathā śiṣyāstato'dhikāḥ //Context
RRÅ, V.kh., 1, 21.2
  tathā śiṣyeṇa sā grāhyā rasavidyātmasiddhaye //Context
RRÅ, V.kh., 1, 43.1
  aghoreṇa rasāṅkuśyā homānte śiṣyamāvahet /Context
RRÅ, V.kh., 1, 50.1
  aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ /Context
RRÅ, V.kh., 1, 50.2
  yathāśaktyātha śiṣyeṇa dātavyā gurudakṣiṇā //Context