References

MPālNigh, 4, 48.1
  samudrapheno ḍiṇḍīraḥ pheno vārikapho dvijaḥ /Context
RCint, 7, 50.1
  śvetaraktapītakṛṣṇā dvijādyā vajrajātayaḥ /Context
RCint, 8, 122.2
  śaktyanurūpaṃ dadyād dvijāya saṃtoṣiṇe guṇine //Context
RMañj, 3, 16.1
  śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ /Context
RPSudh, 1, 18.1
  kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ /Context
RPSudh, 1, 29.1
  dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /Context
RPSudh, 3, 9.1
  gajapater balavad balado nṛṇāṃ dvijapatīkṣaṇavannayanapradaḥ /Context
RPSudh, 3, 13.3
  sakalasūtakaśāstravimarśanāddvijavareṇa mayā prakaṭīkṛtaḥ //Context
RPSudh, 7, 18.2
  doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //Context
RPSudh, 7, 37.2
  vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām //Context
RRÅ, R.kh., 5, 16.1
  śvetaraktapītakṛṣṇā dvijādyāḥ vajrajātayaḥ /Context
RRÅ, V.kh., 1, 71.2
  harṣayed dvijadevāṃśca tarpayediṣṭadevatām //Context
RRÅ, V.kh., 3, 2.1
  śvetā raktāḥ pītakṛṣṇā dvijādyā vajrajātayaḥ /Context