Fundstellen

BhPr, 1, 8, 95.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
BhPr, 2, 3, 199.2
  rasendro hanti taṃ rogaṃ narakuñjaravājinām //Kontext
RArṇ, 11, 218.2
  rasendro harati vyādhīn narakuñjaravājinām //Kontext
RArṇ, 16, 109.1
  pañcabhāgaṃ tu śulvasya dvibhāgaṃ kuñjarasya ca /Kontext
RCint, 7, 64.1
  kuñjarākhyairmṛtiṃ yāti vaikrāntaṃ saptabhistathā /Kontext
RCūM, 14, 9.1
  tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /Kontext
RMañj, 2, 62.2
  rasendro harate rogānnarakuñjaravājinām //Kontext
RMañj, 3, 47.1
  kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ /Kontext
RPSudh, 1, 3.1
  vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /Kontext
RRĂ…, R.kh., 6, 31.1
  kuñjarākhyaiḥ puṭaiḥ sapta piṣṭvā piṣṭvā pacet punaḥ /Kontext