Fundstellen

BhPr, 2, 3, 17.3
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext
RAdhy, 1, 69.1
  saptavelam idaṃ kāryaṃ sūtotthāpanamucyate /Kontext
RAdhy, 1, 279.2
  punaḥ punaḥ prakartavyo navavelamayaṃ vidhiḥ //Kontext
RAdhy, 1, 311.2
  evamicchanmuhuḥ kāryaḥ saptavelam ayaṃ vidhiḥ //Kontext
RAdhy, 1, 379.2
  luṇayuktyā tu nālena dvivelaṃ svedayettataḥ //Kontext
RAdhy, 1, 391.2
  tataḥ saptamavelāyāṃ kṛṣṇatvaṃ yāti kaṇṭhake //Kontext
RAdhy, 1, 476.1
  bhojanauṣadhatāṃbūlapānavelāṃ vinā tayā /Kontext
RArṇ, 15, 179.2
  nātikrāmati maryādāṃ velāmiva mahodadhiḥ //Kontext
RCint, 7, 72.2
  pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ //Kontext
ŚdhSaṃh, 2, 11, 16.2
  evaṃ velātrayaṃ dadyātkalkaṃ hemamṛtirbhavet //Kontext
ŚdhSaṃh, 2, 11, 69.1
  marditaṃ puṭitaṃ vahnau tritrivelaṃ vrajenmṛtim /Kontext
ŚdhSaṃh, 2, 11, 90.1
  pratyekaṃ saptavelaṃ ca taptataptāni kṛtsnaśaḥ /Kontext
ŚdhSaṃh, 2, 12, 243.2
  kṛṣṇasarpasya garalairdvivelaṃ bhāvayettathā //Kontext
ŚdhSaṃh, 2, 12, 246.1
  pratyekamekavelaṃ ca tataḥ saṃśoṣya dhārayet /Kontext
ŚdhSaṃh, 2, 12, 250.1
  balārasaiḥ saptavelamapāmārgarasaistridhā /Kontext
ŚdhSaṃh, 2, 12, 257.2
  etadrasairbhāvayitvā velaikaikaṃ ca śoṣayet //Kontext
ŚdhSaṃh, 2, 12, 263.2
  tritrivelaṃ rasairāsāṃ śatāvaryāśca bhāvayet //Kontext
ŚdhSaṃh, 2, 12, 279.2
  rasaiḥ kuṭhāracchinnāyāstrivelaṃ paribhāvayet //Kontext
ŚdhSaṃh, 2, 12, 283.1
  bhāvayet tritrivelaṃ ca tato nāgabalārasaiḥ /Kontext
ŚdhSaṃh, 2, 12, 284.1
  tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ /Kontext