References

ÅK, 2, 1, 59.1
  lākṣā rājī tilāḥ śigru ṭaṅkaṇaṃ lavaṇaṃ guḍam /Context
ÅK, 2, 1, 61.2
  lākṣā rājī guḍaṃ śigru ṭaṅkaṇaṃ lavaṇaṃ tilāḥ //Context
BhPr, 2, 3, 150.1
  tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam /Context
RArṇ, 11, 67.1
  iṣṭikāguḍadagdhorṇārājīsaindhavadhūmajaiḥ /Context
RArṇ, 12, 153.1
  tasyāḥ kandarasaṃ divyaṃ kṛṣṇarājisamanvitam /Context
RCint, 7, 78.1
  lākṣārājī tilāḥ śigruṣṭaṅkaṇaṃ lavaṇaṃ guḍam /Context
RCūM, 9, 15.2
  rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ //Context
RRÅ, V.kh., 11, 8.1
  tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam /Context
RRÅ, V.kh., 13, 47.1
  lākṣā rājī guḍaṃ śigruṣṭaṃkaṇaṃ lavaṇaṃ tilāḥ /Context
RRÅ, V.kh., 15, 14.1
  sāmudraṃ saiṃdhavaṃ rājī mākṣikaṃ navasārakam /Context
RRÅ, V.kh., 16, 9.1
  gomūtraṃ rajanī rājī lavaṇaṃ kalkayetsamam /Context
RRÅ, V.kh., 4, 159.1
  śuddhasūtasamā rājī sūtapādaṃ ca gandhakam /Context
RRÅ, V.kh., 8, 76.1
  śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /Context
RRS, 11, 51.1
  trikṣārasindhukhagabhūśikhiśigrurājītīkṣṇāmlavetasamukhair lavaṇoṣaṇāmlaiḥ /Context
ŚdhSaṃh, 2, 12, 4.2
  rājīrasonamūṣāyāṃ rasaṃ kṣiptvā vibandhayet //Context
ŚdhSaṃh, 2, 12, 9.1
  tato rājī rasonaśca mukhyaśca navasādaraḥ /Context
ŚdhSaṃh, 2, 12, 21.2
  athavā kaṭukakṣārau rājī lavaṇapañcakam //Context