Fundstellen

RRÅ, V.kh., 13, 10.2
  karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //Kontext
RRÅ, V.kh., 13, 11.2
  vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman //Kontext
RRÅ, V.kh., 19, 118.3
  tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //Kontext
RRÅ, V.kh., 19, 119.2
  piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //Kontext
RRÅ, V.kh., 20, 41.2
  ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ /Kontext
RRÅ, V.kh., 20, 44.2
  ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu //Kontext
RRÅ, V.kh., 20, 60.1
  ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt /Kontext
RRÅ, V.kh., 20, 102.2
  vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham //Kontext
RRÅ, V.kh., 20, 108.1
  punastasmindrute deyā vaṭikā vaḍavāmukhā /Kontext