References

RArṇ, 15, 67.1
  pañcadrāvakasaṃyuktāṃ vaṭikāṃ kārayet śubhām /Context
RArṇ, 15, 67.2
  palāśamūlakalkena vaṭikāṃ tāṃ pralepayet //Context
RArṇ, 16, 71.1
  vaṭikāṃ kārayetpaścāt ṣaṣṭiṃ trīṇi śatāni ca /Context
RArṇ, 16, 71.2
  ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //Context
RArṇ, 16, 88.2
  baddhā tu saṃkalābandhair vaṭikā khecarī bhavet //Context
RArṇ, 17, 48.2
  vaṭikāṃ kārayet paścāt chāyāyāṃ śoṣayettataḥ //Context
RCint, 7, 84.2
  saṃmardyaṃ vaṭikāḥ kāryāśchāgīdugdhena yatnataḥ /Context
RCint, 8, 207.2
  niṣpiṣya vaṭikā kāryā triguñjāphalamānataḥ //Context
RCint, 8, 213.1
  vaṭikāṃ prātarekaikāṃ khādennityaṃ yathābalam /Context
RHT, 14, 2.2
  svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta //Context
RHT, 14, 3.1
  saṃsthāpya lohaphalake chāyāśuṣkāṃ tu tāṃ vaṭikām /Context
RHT, 14, 8.2
  tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ //Context
RHT, 14, 11.2
  niyāmakadivyauṣadhibhiśchāyāśuṣkā kṛtā vaṭikā //Context
RMañj, 2, 24.1
  mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet /Context
RMañj, 6, 119.1
  mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā /Context
RMañj, 6, 123.2
  mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //Context
RMañj, 6, 183.2
  dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye /Context
RMañj, 6, 222.1
  dinānte vaṭikā kāryā māṣamātrā pramehahā /Context
RMañj, 6, 309.1
  piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim /Context
RRÅ, V.kh., 13, 10.2
  karṣāṃśā vaṭikāḥ kāryāḥ kiṃcicchāyāviśoṣitāḥ //Context
RRÅ, V.kh., 13, 11.2
  vaṭikāḥ pañcapañcaiva vaṅkanālena saṃdhaman //Context
RRÅ, V.kh., 19, 118.3
  tatastenaiva vaṭikāḥ kṛtvā syuḥ kuṅkumopamāḥ //Context
RRÅ, V.kh., 19, 119.2
  piṣṭvātha vaṭikāḥ kāryā śoṣyāḥ syuḥ kuṃkumopamāḥ //Context
RRÅ, V.kh., 20, 41.2
  ṭaṃkaṇena tu saṃyojya vaṭikāṃ kārayed budhaḥ /Context
RRÅ, V.kh., 20, 44.2
  ṭaṃkaṇena pādāṃśena vaṭikāḥ kārayellaghu //Context
RRÅ, V.kh., 20, 60.1
  ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt /Context
RRÅ, V.kh., 20, 102.2
  vāratrayaṃ kṣipettasmin vaṭikāṃ vedhanānmukham //Context
RRÅ, V.kh., 20, 108.1
  punastasmindrute deyā vaṭikā vaḍavāmukhā /Context