References

BhPr, 2, 3, 246.1
  śaśadantaṃ samaṃ piṣṭvā vajrīkṣīreṇa golakam /Context
RArṇ, 12, 153.2
  tāmbūlena samaṃ kṛtvā guṭikāṃ kārayed budhaḥ //Context
RArṇ, 12, 248.1
  kanakaṃ pāradaṃ vyoma samam ekatra yojayet /Context
RArṇ, 14, 153.1
  etat sarvaṃ samaṃ yojyaṃ strīstanyena ca mardayet /Context
RArṇ, 6, 62.1
  trimūṣāsu samaṃ sthāpyamaṣṭāṅgulamitāsu ca /Context
RArṇ, 8, 63.1
  vyūḍhe śataguṇe hemni tadbījaṃ jārayet samam /Context
RCint, 7, 100.1
  viṣṭhayā mardayettutthaṃ samam otor daśāṃśatā /Context
RCint, 7, 100.2
  ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /Context
RHT, 10, 6.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Context
RHT, 12, 5.1
  rasavaikrāntakamevaṃ milati dvandvānvitaṃ samaṃ hemnā /Context
RHT, 18, 28.1
  śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /Context
RKDh, 1, 1, 184.2
  śvetapāṣāṇakaṃ caiva tatsarvaṃ cūrṇayetsamam //Context
RPSudh, 1, 92.2
  gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet //Context
RPSudh, 4, 36.1
  sīsakena samaṃ tāmraṃ rajatenaiva śodhayet /Context
RPSudh, 5, 21.2
  ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam //Context
RPSudh, 5, 44.1
  pañcājenātha mahiṣīpañcakena samaṃ kuru /Context
RPSudh, 6, 61.2
  tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam //Context
RRÅ, R.kh., 5, 36.2
  napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam //Context
RRÅ, V.kh., 10, 38.2
  tailamekaṃ samādāya maṇḍūkavasayā samam //Context
RRÅ, V.kh., 13, 56.1
  sauvīraṃ tīkṣṇacūrṇaṃ ca mūṣāyāmandhayet samam /Context
RRÅ, V.kh., 8, 2.2
  samaṃ khalve dinaṃ mardyaṃ bhallātatailasaṃyutam //Context
RRS, 11, 31.2
  sūtaṃ kṣiptvā samaṃ tena dināni trīṇi mardayet //Context
ŚdhSaṃh, 2, 12, 49.1
  rasaṃ jvarārināmānaṃ vicūrṇya maricaiḥ samam /Context