References

RRÅ, R.kh., 3, 13.1
  athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /Context
RRÅ, R.kh., 4, 37.1
  athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam /Context
RRÅ, R.kh., 4, 51.2
  dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //Context
RRÅ, R.kh., 5, 7.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /Context
RRÅ, R.kh., 5, 13.2
  piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //Context
RRÅ, R.kh., 6, 8.2
  athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //Context
RRÅ, R.kh., 8, 14.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Context
RRÅ, R.kh., 8, 40.1
  athavā gandhatālena lepyaṃ jambīrapeṣitam /Context
RRÅ, R.kh., 8, 69.2
  athavā māritaṃ tāmramamlenaikena mardayet //Context
RRÅ, R.kh., 8, 81.1
  athavā nāgapatrāṇi cūrṇaliptāni kharpare /Context
RRÅ, V.kh., 11, 19.2
  athavā pātanāyantre pācanādutthito bhavet /Context
RRÅ, V.kh., 12, 73.1
  athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam /Context
RRÅ, V.kh., 13, 62.1
  ajākṣīrairdinaṃ mardyam athavāmlena kenacit /Context
RRÅ, V.kh., 14, 86.1
  athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute /Context
RRÅ, V.kh., 15, 83.2
  athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //Context
RRÅ, V.kh., 16, 31.2
  athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet //Context
RRÅ, V.kh., 16, 61.1
  mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai /Context
RRÅ, V.kh., 17, 31.1
  athavā chāgamūtreṇa bhāvayet kapitiṃdujam /Context
RRÅ, V.kh., 18, 80.2
  jārayettriguṇā yāvat pakvabījena cāthavā //Context
RRÅ, V.kh., 18, 148.1
  athavā samukhe sūte pūrvavajjārayeddinam /Context
RRÅ, V.kh., 18, 163.1
  athavā vajrabījaṃ ca pūrvakalkena lepitam /Context
RRÅ, V.kh., 18, 163.2
  athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam //Context
RRÅ, V.kh., 2, 43.2
  athavā pāradaṃ mardyaṃ taptakhalve dināvadhi /Context
RRÅ, V.kh., 2, 48.1
  athavā hiṃgulāt sūtaṃ grāhayettannigadyate /Context
RRÅ, V.kh., 20, 95.1
  kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā /Context
RRÅ, V.kh., 3, 125.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Context
RRÅ, V.kh., 4, 67.2
  vaṅganāgasamaṃ kāntamathavā tāmranāgakam //Context
RRÅ, V.kh., 4, 135.2
  vaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam //Context
RRÅ, V.kh., 6, 24.1
  tasmiṃstaile pūrvanāgamathavā śuddhanāgakam /Context
RRÅ, V.kh., 6, 39.2
  athavā kācakīlena ruddhvā mṛllavaṇena ca //Context
RRÅ, V.kh., 6, 106.1
  athavā dolikāyantre svedayed drutasūtakam /Context
RRÅ, V.kh., 7, 117.1
  athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam /Context
RRÅ, V.kh., 8, 2.1
  athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /Context
RRÅ, V.kh., 8, 74.3
  athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 83.1
  palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /Context
RRÅ, V.kh., 8, 95.1
  athavā tāmrapatrāṇi sutaptāni niṣecayet /Context
RRÅ, V.kh., 9, 17.1
  svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam /Context
RRÅ, V.kh., 9, 33.1
  athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /Context
RRÅ, V.kh., 9, 79.1
  athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam /Context
RRÅ, V.kh., 9, 91.1
  athavā madhunāktena candrārkau lepayettataḥ /Context
RRÅ, V.kh., 9, 92.1
  athavā tārapatrāṇi madhunāktena lepayet /Context
RRÅ, V.kh., 9, 100.2
  athavā patralepena divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 9, 126.1
  athavā mārite tasmin jāraṇaṃ sārayetpunaḥ /Context