Fundstellen

RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena vā siddhaḥ /Kontext
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Kontext
RHT, 16, 24.1
  athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /Kontext
RHT, 18, 33.1
  athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /Kontext
RHT, 18, 64.1
  athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /Kontext
RHT, 2, 13.1
  athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /Kontext
RHT, 3, 12.1
  samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /Kontext
RHT, 3, 12.2
  aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam //Kontext
RHT, 3, 18.1
  athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /Kontext
RHT, 3, 24.2
  athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu //Kontext
RHT, 5, 14.1
  athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /Kontext
RHT, 5, 17.1
  athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /Kontext
RHT, 5, 18.1
  athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /Kontext
RHT, 5, 24.1
  athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /Kontext
RHT, 5, 42.1
  athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam /Kontext
RHT, 5, 43.1
  athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ /Kontext
RHT, 5, 44.2
  athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //Kontext
RHT, 5, 54.2
  athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //Kontext
RHT, 5, 57.1
  athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /Kontext
RHT, 6, 2.2
  sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā //Kontext
RHT, 8, 12.1
  athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /Kontext