References

ÅK, 1, 26, 243.1
  athavā sāravṛkṣotthaṃ vitastidvayadīrghakam /Context
ÅK, 2, 1, 37.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ tu saptadhā /Context
ÅK, 2, 1, 248.1
  athavā śukapicchābhamantaḥ kāñcanabindubhiḥ /Context
ÅK, 2, 1, 324.2
  eraṇḍabījataile vā tilataile'thavā ghṛte //Context
BhPr, 2, 3, 192.1
  athavā pāradasyārdhaṃ śuddhagandhakameva hi /Context
RAdhy, 1, 185.1
  athavā nirmuṣaṃ cemaṃ viḍayogena jārayet /Context
RArṇ, 11, 45.2
  athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā /Context
RArṇ, 11, 78.2
  vṛddho vidhyati lohāni jāritaḥ sārito'thavā //Context
RArṇ, 11, 83.2
  athavā dvādaśaguṇaṃ ṣaḍguṇaṃ vāpi jārayet //Context
RArṇ, 11, 207.1
  athavā chedane snigdhaṃ raśminā mṛdunā dravet /Context
RArṇ, 12, 180.2
  athavā kṛṣṇapañcamyāmimāṃ vidhivaduddharet //Context
RArṇ, 12, 224.1
  athavā bhāvayettattu yāvaccūrṇaṃ tu tadbhavet /Context
RArṇ, 12, 250.1
  athavā taṃ rasaṃ divyaṃ madhunā saha bhakṣayet /Context
RArṇ, 12, 255.1
  athavodakamādāya pāradaṃ ca manaḥśilām /Context
RArṇ, 12, 293.2
  āyase tāmrapātre vā pātre'lābumaye'thavā /Context
RArṇ, 12, 295.1
  athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam /Context
RArṇ, 12, 302.1
  athavā sūtakaṃ devi vāriṇā saha mardayet /Context
RArṇ, 12, 304.1
  athavā taṃ rasaṃ hemnā hemabhasma tato balī /Context
RArṇ, 12, 313.1
  athavā rasakarṣaikaṃ tajjalena tu mardayet /Context
RArṇ, 15, 150.1
  athavā sārayitvā tu samena saha sūtakam /Context
RArṇ, 16, 36.2
  triśulvaṃ gairikaikaikamathavā tīkṣṇamākṣikam //Context
RArṇ, 16, 37.1
  athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /Context
RArṇ, 16, 38.1
  athavā devadeveśi mākṣikasya paladvayam /Context
RArṇ, 16, 39.1
  athavā vaṅganāgāṃśamekaikaṃ suravandite /Context
RArṇ, 16, 40.2
  saśulvāpyathavā hema vimalaṃ ca bhujaṃgamaḥ //Context
RArṇ, 16, 80.2
  taptāyase'thavā lohamuṣṭinā mṛduvahninā //Context
RArṇ, 16, 90.2
  same hemni samaṃ sūtaṃ tāre tāmre 'thavā priye //Context
RArṇ, 17, 56.1
  atha kāṃsyoddhṛtaṃ tāmramāroṭamathavā priye /Context
RArṇ, 17, 62.2
  athavā yantrakārasya caikadvitripalakramāt //Context
RArṇ, 17, 79.1
  athavā bhūlatācūrṇaṃ nāgacūrṇaṃ samāṃśakam /Context
RArṇ, 17, 124.2
  athavā mātuluṅgāmle rājāvartakamākṣikam //Context
RArṇ, 17, 125.1
  athavā viṭkapotasya rājāvartakasaindhavam /Context
RArṇ, 4, 59.1
  mṛnmaye lohapātre vā ayaskāntamaye 'thavā /Context
RArṇ, 4, 59.2
  pāṣāṇe sphaṭike vātha muktāśailamaye'thavā //Context
RArṇ, 4, 60.2
  sa ca lohamayaḥ śailo hy ayaskāntamayo'thavā //Context
RArṇ, 6, 37.1
  athavābhrakapatraṃ tu kañcukīkṣīramadhyagam /Context
RArṇ, 6, 91.2
  peṭārībījam athavā saṃpeṣyaṃ taṇḍulāmbhasā //Context
RArṇ, 6, 120.1
  athavāpyabhrakaṃ svinnaṃ mauktikaṃ ca pravālakam /Context
RArṇ, 6, 132.1
  athavā lavaṇakṣāramūtrāmlakṛṣṇatailakaiḥ /Context
RArṇ, 7, 21.2
  athavā goghṛtenāpi triphaladvyārdrakadravaiḥ /Context
RCint, 3, 38.1
  athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /Context
RCint, 3, 85.1
  tato vimardya jambīrarase vā kāñjike'thavā /Context
RCint, 3, 172.2
  tāre vā śulbe vā tārāriṣṭe'thavā kṛṣṭau //Context
RCint, 5, 2.2
  athavā kāñjike tadvatsaghṛte śuddhimāpnuyāt //Context
RCint, 7, 90.2
  athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāgatam //Context
RCint, 7, 100.2
  ṭaṅkaṇena samaṃ piṣṭvāthavā laghupuṭe pacet /Context
RCint, 7, 109.1
  jambīrasya rase svedo meṣaśṛṅgīrase 'thavā /Context
RCint, 8, 133.1
  tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /Context
RCint, 8, 158.1
  athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /Context
RCint, 8, 238.1
  karṣārddhā guḍikātha karṣamathavā sevyā satāṃ sarvadā peyā kṣīrasitānuvīryakaraṇe stambhe'pyayaṃ kāminām /Context
RCūM, 5, 44.2
  sthālyāṃ mṛdo'thavā khāryāṃ kṣiptvā vastu nirudhya ca //Context
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena vā siddhaḥ /Context
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Context
RHT, 16, 24.1
  athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /Context
RHT, 18, 33.1
  athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /Context
RHT, 18, 64.1
  athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /Context
RHT, 2, 13.1
  athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /Context
RHT, 3, 12.1
  samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /Context
RHT, 3, 12.2
  aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam //Context
RHT, 3, 18.1
  athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /Context
RHT, 3, 24.2
  athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu //Context
RHT, 5, 14.1
  athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /Context
RHT, 5, 17.1
  athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /Context
RHT, 5, 18.1
  athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /Context
RHT, 5, 24.1
  athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /Context
RHT, 5, 42.1
  athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam /Context
RHT, 5, 43.1
  athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ /Context
RHT, 5, 44.2
  athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //Context
RHT, 5, 54.2
  athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //Context
RHT, 5, 57.1
  athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /Context
RHT, 6, 2.2
  sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā //Context
RHT, 8, 12.1
  athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /Context
RKDh, 1, 1, 9.1
  mṛnmaye lohapāṣāṇe hy ayaskāntamaye 'thavā /Context
RKDh, 1, 1, 14.1
  sarvalohamayaḥ śailo hy ayaskāntamayo 'thavā /Context
RKDh, 1, 1, 87.1
  athavāntaḥ kṛtarasālepatāmrapātramukhasya ca /Context
RKDh, 1, 1, 204.4
  mṛttikā cātra kaulālī valmīkamṛttikāthavā /Context
RKDh, 1, 1, 225.2
  chāyā kṛṣṇamṛttikā athavā kaulālī grāhyā /Context
RKDh, 1, 2, 44.2
  triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ /Context
RMañj, 1, 33.2
  athavā hiṅgulāt sūtaṃ grāhayet tannigadyate //Context
RMañj, 2, 8.1
  athavā biḍayogena śikhipittena lepitam /Context
RMañj, 2, 47.2
  lohapātre'thavā tāmre palaikaṃ śuddhagandhakam //Context
RMañj, 3, 43.1
  athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /Context
RMañj, 3, 66.2
  athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam //Context
RMañj, 3, 79.1
  jambīrasya rase svinnā meṣaśṛṅgīrase'thavā /Context
RMañj, 6, 312.1
  karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī /Context
RPSudh, 1, 110.2
  aśmapātre'tha lohasya pātre kācamaye 'thavā //Context
RPSudh, 1, 145.2
  drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet //Context
RRÅ, R.kh., 3, 13.1
  athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /Context
RRÅ, R.kh., 4, 37.1
  athavā gandhapīṭhīnāṃ vastre baddhvā tu gandhakam /Context
RRÅ, R.kh., 4, 51.2
  dante śṛṅge'thavā vaṃśe rakṣayetsādhitaṃ rasam //Context
RRÅ, R.kh., 5, 7.1
  athavārkasnuhīkṣīrairvastraṃ lepyaṃ ca saptadhā /Context
RRÅ, R.kh., 5, 13.2
  piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //Context
RRÅ, R.kh., 6, 8.2
  athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //Context
RRÅ, R.kh., 8, 14.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Context
RRÅ, R.kh., 8, 40.1
  athavā gandhatālena lepyaṃ jambīrapeṣitam /Context
RRÅ, R.kh., 8, 69.2
  athavā māritaṃ tāmramamlenaikena mardayet //Context
RRÅ, R.kh., 8, 81.1
  athavā nāgapatrāṇi cūrṇaliptāni kharpare /Context
RRÅ, V.kh., 11, 19.2
  athavā pātanāyantre pācanādutthito bhavet /Context
RRÅ, V.kh., 12, 73.1
  athavā taptakhalve tu bhūlatāsaṃyutaṃ rasam /Context
RRÅ, V.kh., 13, 62.1
  ajākṣīrairdinaṃ mardyam athavāmlena kenacit /Context
RRÅ, V.kh., 14, 86.1
  athavā pūrvacūrṇaṃ tu sahasraguṇitaṃ drute /Context
RRÅ, V.kh., 15, 83.2
  athavā gaṃdhatulyaṃ tu jāryaṃ tena rasasya tu //Context
RRÅ, V.kh., 16, 31.2
  athavā biḍaliptāyāṃ mūṣāyāṃ cāndhitaṃ puṭet //Context
RRÅ, V.kh., 16, 61.1
  mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai /Context
RRÅ, V.kh., 17, 31.1
  athavā chāgamūtreṇa bhāvayet kapitiṃdujam /Context
RRÅ, V.kh., 18, 80.2
  jārayettriguṇā yāvat pakvabījena cāthavā //Context
RRÅ, V.kh., 18, 148.1
  athavā samukhe sūte pūrvavajjārayeddinam /Context
RRÅ, V.kh., 18, 163.1
  athavā vajrabījaṃ ca pūrvakalkena lepitam /Context
RRÅ, V.kh., 18, 163.2
  athavā dvaṃdvitaṃ vajraṃ samaṃ svarṇena yatkṛtam //Context
RRÅ, V.kh., 2, 43.2
  athavā pāradaṃ mardyaṃ taptakhalve dināvadhi /Context
RRÅ, V.kh., 2, 48.1
  athavā hiṃgulāt sūtaṃ grāhayettannigadyate /Context
RRÅ, V.kh., 20, 95.1
  kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā /Context
RRÅ, V.kh., 3, 125.1
  mṛtaṃ nāgaṃ snuhīkṣīrairathavāmlena kenacit /Context
RRÅ, V.kh., 4, 67.2
  vaṅganāgasamaṃ kāntamathavā tāmranāgakam //Context
RRÅ, V.kh., 4, 135.2
  vaṅgaṃ nāgaṃ samaṃ kāntamathavā tāmranāgakam //Context
RRÅ, V.kh., 6, 24.1
  tasmiṃstaile pūrvanāgamathavā śuddhanāgakam /Context
RRÅ, V.kh., 6, 39.2
  athavā kācakīlena ruddhvā mṛllavaṇena ca //Context
RRÅ, V.kh., 6, 106.1
  athavā dolikāyantre svedayed drutasūtakam /Context
RRÅ, V.kh., 7, 117.1
  athavā stambhitaṃ golaṃ svarṇaṃ saṃpuṭavarjitam /Context
RRÅ, V.kh., 8, 2.1
  athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /Context
RRÅ, V.kh., 8, 74.3
  athavā drāvitaṃ vaṅgaṃ tāraṃ bhavati śobhanam //Context
RRÅ, V.kh., 8, 83.1
  palaṃ sūtaṃ palaṃ tālaṃ tālasthāne'thavā śilā /Context
RRÅ, V.kh., 8, 95.1
  athavā tāmrapatrāṇi sutaptāni niṣecayet /Context
RRÅ, V.kh., 9, 17.1
  svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam /Context
RRÅ, V.kh., 9, 33.1
  athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet /Context
RRÅ, V.kh., 9, 79.1
  athavā bhasmasūtaṃ tatkāryaṃ ṭaṃkaṇasaṃyutam /Context
RRÅ, V.kh., 9, 91.1
  athavā madhunāktena candrārkau lepayettataḥ /Context
RRÅ, V.kh., 9, 92.1
  athavā tārapatrāṇi madhunāktena lepayet /Context
RRÅ, V.kh., 9, 100.2
  athavā patralepena divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 9, 126.1
  athavā mārite tasmin jāraṇaṃ sārayetpunaḥ /Context
RRS, 11, 41.2
  pātayed athavā devi vraṇaghno yakṣalocanaiḥ //Context
RRS, 11, 43.0
  athavā dīpakayantre nipātitaḥ sarvadoṣanirmuktaḥ //Context
RRS, 11, 93.1
  sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā /Context
RRS, 2, 63.2
  amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //Context
RRS, 2, 92.2
  jambīrasvarase svinno meṣaśṛṅgīrase 'thavā /Context
RRS, 2, 148.1
  nṛmūtre vāśvamūtre vā takre vā kāñjike 'thavā /Context
RRS, 3, 43.1
  athavārkasnuhīkṣīrair vastraṃ lepyaṃ tu saptadhā /Context
RRS, 5, 54.1
  athavā māritaṃ tāmramamlenaikena marditam /Context
RSK, 2, 13.1
  suvarṇamathavā rūpyaṃ yoge yatra na vidyate /Context
RSK, 2, 19.2
  jāyate tripuṭād bhasma vālukāyantrato'thavā //Context
RSK, 2, 23.1
  tattāmraṃ sauraṇe kande puṭetpañcāmṛte'thavā /Context
RSK, 2, 26.2
  athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā //Context
RSK, 2, 26.2
  athavā brahmavṛkṣotthe kvāthe nirguṇḍije'thavā //Context
RSK, 2, 43.1
  jambūtvacārase tindumārkaṇḍapatraje'thavā /Context
ŚdhSaṃh, 2, 11, 17.1
  pārāvatamalairlimpedathavā kukkuṭodbhavaiḥ /Context
ŚdhSaṃh, 2, 12, 21.2
  athavā kaṭukakṣārau rājī lavaṇapañcakam //Context
ŚdhSaṃh, 2, 12, 24.1
  athavā bindulīkīṭai raso mardyastrivāsaram /Context
ŚdhSaṃh, 2, 12, 68.2
  tilāmalakakalkena snāpayetsarpiṣāthavā //Context
ŚdhSaṃh, 2, 12, 85.1
  taccūrṇaṃ madhunā lehyamathavā navanītakaiḥ /Context
ŚdhSaṃh, 2, 12, 94.1
  aṣṭabhirmaricairyuktaḥ kṛṣṇātrayayuto'thavā /Context
ŚdhSaṃh, 2, 12, 129.2
  tālaparṇīrasaścānu pañcakolaśṛto'thavā //Context