References

BhPr, 2, 3, 134.3
  prāk kevalajaladhautaṃ śuṣkaṃ kvāthaistato bhāvyam //Context
RAdhy, 1, 13.1
  sūtadoṣāṃs tataḥ śuddhiṃ saṃskārāt prāk vadāmyaham /Context
RAdhy, 1, 71.2
  kṛtaprākkulhaḍīmadhye ākṣipettaṃ samagrakam //Context
RAdhy, 1, 72.2
  kaṇṭhe kāṣṭhaṃ ca badhnīyādvastre prākkṛtakulhaḍīm //Context
RAdhy, 1, 281.1
  bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ /Context
RAdhy, 1, 284.2
  prākpramuktagartāyāṃ navadhā pūrvarītijā //Context
RAdhy, 1, 383.2
  ataḥ prāgeva saṃśuddhā haritālāmṛtopamā //Context
RArṇ, 10, 2.2
  prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //Context
RArṇ, 12, 233.1
  śukreṇārādhito devi prāg ahaṃ suravandite /Context
RArṇ, 13, 10.2
  divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam //Context
RArṇ, 17, 71.1
  prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /Context
RCint, 8, 2.0
  tatraślokacatuṣṭayaṃ prāgadhigantavyam //Context
RHT, 18, 41.1
  krāmaṇam etatprāgapi mākṣikadaradagandhakaśilābhiḥ /Context
RKDh, 1, 2, 44.2
  triśaḥ samastam athavā prākkṛtaṃ sthāpayetpunaḥ /Context