Fundstellen

ÅK, 1, 25, 37.1
  koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ /Kontext
ÅK, 1, 25, 65.1
  sakāñjikena saṃpeṣya puṭayogena śodhayet /Kontext
ÅK, 1, 25, 85.2
  svedatāpādiyogena svarūpāpādanaṃ punaḥ //Kontext
ÅK, 1, 25, 100.2
  auṣadhājyādiyogena lohadhātvādikaṃ sadā //Kontext
ÅK, 1, 25, 101.2
  drutagrāsaparīṇāmo biḍayantrādiyogataḥ //Kontext
ÅK, 1, 26, 10.1
  tattadaucityayogena khalveṣvanyeṣu śodhayet /Kontext
ÅK, 1, 26, 28.2
  dvivibhāgena vipākena dravyān anyonyayogataḥ //Kontext
ÅK, 1, 26, 32.2
  puṭamaucityayogena dīyate tannigadyate //Kontext
ÅK, 1, 26, 138.1
  chidrebhyaḥ patitaṃ tailaṃ tattadyogeṣu yojayet /Kontext
ÅK, 1, 26, 167.1
  dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā /Kontext
ÅK, 1, 26, 168.1
  dravībhāvam mūṣāyāṃ dhmānayogataḥ /Kontext
ÅK, 1, 26, 221.2
  yathāśmani viśedvahnirbahiḥsthaḥ puṭayogataḥ //Kontext
ÅK, 2, 1, 15.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Kontext
ÅK, 2, 1, 36.2
  idaṃ gandhakatailaṃ syātsarvayogeṣu yojayet //Kontext
ÅK, 2, 1, 38.2
  tailaṃ patedadho bhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
ÅK, 2, 1, 56.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Kontext
ÅK, 2, 1, 80.2
  kṣālayedāranālena sarvayogeṣu yojayet //Kontext
ÅK, 2, 1, 87.2
  tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet //Kontext
ÅK, 2, 1, 103.2
  śuddhaṃ bhavati mākṣīkaṃ sarvayogeṣu yojayet //Kontext
ÅK, 2, 1, 146.1
  niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /Kontext
ÅK, 2, 1, 154.1
  niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /Kontext
ÅK, 2, 1, 156.1
  svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet /Kontext
ÅK, 2, 1, 167.2
  pattrābhrakasya sindūraṃ sarvayogeṣu yojayet //Kontext
ÅK, 2, 1, 170.2
  niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet //Kontext
ÅK, 2, 1, 219.3
  tadyuktyā pāradendraścarati yadi samaṃ sāraṇāyantrayogaiḥ /Kontext
ÅK, 2, 1, 326.1
  evaṃ viśuddhaṃ saṃgrāhyaṃ tattadyogeṣu yojayet /Kontext
BhPr, 1, 8, 17.1
  kṛtrimaṃ ca bhavettaddhi vaṅgādirasayogataḥ /Kontext
BhPr, 1, 8, 96.2
  upādhijau dvau trapunāgayogajau doṣau rasendre kathitau munīśvaraiḥ //Kontext
BhPr, 2, 3, 95.0
  satyo'nubhūto yogendraiḥ kramo'nyo lohamāraṇe //Kontext
BhPr, 2, 3, 126.0
  dugdhāmlayogastasya viśuddhir gaditā budhaiḥ //Kontext
BhPr, 2, 3, 199.1
  yasya rogasya yo yogastenaiva saha yojitaḥ /Kontext
BhPr, 2, 3, 214.2
  ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet //Kontext
BhPr, 2, 3, 239.2
  śuddhimāyāntyamī yojyā bhiṣagbhiryogasiddhaye //Kontext
RAdhy, 1, 5.2
  līlayāpi tadā sarve yogāḥ sidhyantyasaṃśayam //Kontext
RAdhy, 1, 185.1
  athavā nirmuṣaṃ cemaṃ viḍayogena jārayet /Kontext
RArṇ, 1, 16.1
  kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ /Kontext
RArṇ, 1, 16.1
  kriyānaṣṭe kuto yogaḥ yoge naṣṭe kuto gatiḥ /Kontext
RArṇ, 1, 18.2
  karmayogena deveśi prāpyate piṇḍadhāraṇam /Kontext
RArṇ, 1, 18.3
  rasaśca pavanaśceti karmayogo dvidhā mataḥ //Kontext
RArṇ, 1, 21.2
  manasaśca yathā dhyānaṃ rasayogādavāpyate //Kontext
RArṇ, 1, 30.1
  piṇḍadhāraṇayoge ca nispṛhā mandabuddhayaḥ /Kontext
RArṇ, 1, 45.1
  mantratantraparijñāne rasayogasya dūṣakāḥ /Kontext
RArṇ, 10, 27.2
  sāraṇāyantrayogena badhyate sārito rasaḥ //Kontext
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Kontext
RArṇ, 10, 30.0
  śṛṇu devi pravakṣyāmi karmayogasya vistaram //Kontext
RArṇ, 11, 27.2
  pūrvābhiṣavayogena sūtakaścarati kṣaṇāt //Kontext
RArṇ, 11, 49.0
  pūrvābhiṣekayogena garbhe dravati mardanāt //Kontext
RArṇ, 11, 52.2
  jalaukāvaddvitīye ca grāsayoge sureśvari //Kontext
RArṇ, 11, 78.1
  bālastu pattralepena kalkayogena yauvanaḥ /Kontext
RArṇ, 11, 81.2
  anena kramayogena sarvasattvāni jārayet //Kontext
RArṇ, 11, 83.1
  pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /Kontext
RArṇ, 11, 97.2
  saptaśṛṅkhalikāyogāt koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 108.0
  punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //Kontext
RArṇ, 11, 111.2
  kāñcanaṃ jārayet paścāt viḍayogena pārvati //Kontext
RArṇ, 11, 115.1
  ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /Kontext
RArṇ, 11, 121.1
  prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca /Kontext
RArṇ, 11, 133.1
  anena kramayogena hy ekādaśaguṇaṃ bhavet /Kontext
RArṇ, 11, 141.1
  anena kramayogena yadi jīrṇā triśṛṅkhalā /Kontext
RArṇ, 11, 147.2
  anena kramayogena koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 11, 196.1
  tataḥ ṣaḍguṇabījena sāraṇā kramayogataḥ /Kontext
RArṇ, 11, 216.1
  auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /Kontext
RArṇ, 11, 218.1
  yasya rogasya yo yogastenaiva saha yojayet /Kontext
RArṇ, 12, 99.2
  mūṣāyāṃ pūrvayogena kurute rasabandhanam //Kontext
RArṇ, 12, 185.1
  bījāni sitaguñjāyāḥ puṣpayogena vāpayet /Kontext
RArṇ, 12, 210.2
  viṣṭarāmudrayā tāṃ tu sthānayogaṃ niyojayet //Kontext
RArṇ, 12, 332.1
  dvitīyasāraṇāyogādayutaṃ vedhayettu sā /Kontext
RArṇ, 12, 333.1
  tṛtīyasāraṇāyogājjāyate lakṣavedhinī /Kontext
RArṇ, 12, 351.1
  rājāvartaṃ tataḥ sūte yojayet pādayogataḥ /Kontext
RArṇ, 12, 379.1
  sāraṇākramayogena navīnaṃ jāyate vapuḥ /Kontext
RArṇ, 13, 27.2
  vedhayet pūrvayogena bhakṣayet sarvayogataḥ /Kontext
RArṇ, 13, 27.2
  vedhayet pūrvayogena bhakṣayet sarvayogataḥ /Kontext
RArṇ, 13, 31.1
  evaṃ hi drutiyogāstu vijñātavyā vidhānataḥ /Kontext
RArṇ, 13, 31.2
  anena drutiyogena dehalohakaro rasaḥ //Kontext
RArṇ, 14, 46.1
  anena kramayogena yāvacchakyaṃ tu mārayet /Kontext
RArṇ, 14, 73.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Kontext
RArṇ, 14, 73.2
  anena kramayogena vahennāgaṃ ca ṣaḍguṇam //Kontext
RArṇ, 14, 85.1
  taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ /Kontext
RArṇ, 14, 85.2
  sāraṇātrayayogeṇa śulvavedhaṃ pradāpayet //Kontext
RArṇ, 14, 90.2
  anena kramayogeṇa vaṅgabhasma prajāyate //Kontext
RArṇ, 14, 105.1
  anena kramayogeṇa saptasaṃkalikākramāt /Kontext
RArṇ, 14, 111.1
  pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet /Kontext
RArṇ, 14, 120.1
  anena kramayogeṇa mārayecca pṛthak pṛthak /Kontext
RArṇ, 14, 135.2
  anena kramayogeṇa saptasaṃkalikāṃ kuru //Kontext
RArṇ, 14, 155.1
  kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /Kontext
RArṇ, 14, 157.2
  anena kramayogeṇa saptavārāṃśca dāpayet /Kontext
RArṇ, 15, 5.1
  vaikrāntaṃ ṣoḍaśāṃśena pūrvayogena dhāmayet /Kontext
RArṇ, 15, 5.2
  daśasaṃkalikāyogāt vedho daśaguṇottaraḥ //Kontext
RArṇ, 15, 6.1
  saptasaṃkalikāyogo vedho daśaguṇottaraḥ /Kontext
RArṇ, 15, 36.1
  yasya yasya hi yo yogaḥ tasya tasya prayogataḥ /Kontext
RArṇ, 15, 63.6
  bhāvayeccakrayogena bhasmībhavati sūtakam //Kontext
RArṇ, 15, 68.1
  dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /Kontext
RArṇ, 15, 77.1
  kuryāt saṃkalikāyogāt vedhaṃ daśaguṇottaram /Kontext
RArṇ, 15, 79.1
  anena kramayogeṇa sapta saṃkalikā yadi /Kontext
RArṇ, 15, 88.2
  anena kramayogeṇa jāyate gandhapiṣṭikā //Kontext
RArṇ, 15, 104.3
  kanakaṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Kontext
RArṇ, 15, 119.1
  taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ /Kontext
RArṇ, 15, 120.2
  anena kramayogeṇa koṭivedhī bhavedrasaḥ //Kontext
RArṇ, 15, 129.1
  punastenaiva yogena piṣṭīstambhaṃ tu kārayet /Kontext
RArṇ, 15, 130.1
  evaṃ lakṣāṇi koṭiṃ ca vedhayet kramayogataḥ /Kontext
RArṇ, 15, 137.2
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 146.2
  naṣṭapiṣṭaṃ tu taṃ kṛtvā pūrvayogena dhāmayet //Kontext
RArṇ, 15, 147.2
  baddhaḥ saṃkalikāyogād vidhyed daśaguṇottaram //Kontext
RArṇ, 15, 155.1
  pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ /Kontext
RArṇ, 15, 157.2
  pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //Kontext
RArṇ, 15, 163.0
  bhavet saṃkalikāyogāt vedho daśaguṇottaraḥ //Kontext
RArṇ, 15, 173.2
  dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet //Kontext
RArṇ, 15, 174.0
  bhavet saṃkalikāyogād vedho daśaguṇottaraḥ //Kontext
RArṇ, 15, 197.2
  daśasaṃkalikāyogāt śabdavedhī mahārasaḥ //Kontext
RArṇ, 15, 199.2
  daśasaṃkalikāyogāt śabdavedhī mahārasaḥ //Kontext
RArṇ, 16, 5.2
  anena kramayogeṇa mṛtaḥ sūto bhaveddrutaḥ //Kontext
RArṇ, 16, 8.1
  baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ /Kontext
RArṇ, 16, 19.1
  dolāyāṃ svedayeddevi viḍayogena jārayet /Kontext
RArṇ, 16, 22.2
  tatkṣepājjāyate devi viḍayogena jāraṇam //Kontext
RArṇ, 16, 34.1
  eṣa kāpāliko yogaḥ sarvalohāni rañjayet /Kontext
RArṇ, 16, 42.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Kontext
RArṇ, 16, 42.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Kontext
RArṇ, 16, 57.1
  anena kramayogeṇa caturvāraṃ tu rañjayet /Kontext
RArṇ, 16, 62.2
  etat kāpālikāyogāccūrṇamamlena mardayet //Kontext
RArṇ, 16, 63.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Kontext
RArṇ, 16, 63.0
  puṭayet pūrvayogena rañjayet pūrvayogataḥ //Kontext
RArṇ, 16, 67.2
  tāraṃ catuḥṣaṣṭiraviṃ karoti hemāpi tadvat phaṇihemayogāt //Kontext
RArṇ, 16, 70.2
  mārayet puṭayogena nāgo'yaṃ mriyate kṣaṇāt //Kontext
RArṇ, 16, 72.1
  anena kramayogeṇa śataṃ dadyāt puṭāni ca /Kontext
RArṇ, 16, 74.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Kontext
RArṇ, 16, 75.2
  mārayet puṭayogena mriyate hema tatkṣaṇāt //Kontext
RArṇ, 16, 76.1
  anena kramayogeṇa trīṇi vārāṇi kārayet /Kontext
RArṇ, 16, 109.2
  kārayeddaladharmāṃśca lepayet pūrvayogataḥ //Kontext
RArṇ, 17, 5.1
  jārayedviḍayogena prāgvaccātha punaḥ punaḥ /Kontext
RArṇ, 17, 20.1
  anena kramayogeṇa tāre tāmraṃ tu vāhayet /Kontext
RArṇ, 17, 69.2
  indragopasamaṃ kalkaṃ puṭayogena jārayet //Kontext
RArṇ, 17, 153.2
  anena kramayogeṇa sahasrāṃśena vedhakaḥ //Kontext
RArṇ, 4, 6.0
  evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret //Kontext
RArṇ, 4, 14.2
  anena kramayogena kuryādgandhakajāraṇam //Kontext
RArṇ, 5, 23.2
  doṣān haranti yogena dhātūnāṃ pāradasya ca //Kontext
RArṇ, 5, 44.2
  kriyāṃ kurvanti tadyogāt śaktayaśca mahārasāḥ //Kontext
RArṇ, 6, 54.2
  anena kramayogena drāvakaṃ bhavati priye //Kontext
RArṇ, 6, 64.2
  abhrakakramayogena drutipātaṃ ca sādhayet //Kontext
RArṇ, 6, 84.0
  eṣa kāpāliko yogo vajramāraṇa uttamaḥ //Kontext
RArṇ, 7, 3.1
  kṛṣṇastu bhārataṃ śrutvā yoganidrām upāgataḥ /Kontext
RArṇ, 7, 84.1
  anena kramayogena gairikaṃ vimalaṃ dhamet /Kontext
RArṇ, 7, 114.1
  palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ /Kontext
RArṇ, 8, 35.2
  guñjāṭaṅkaṇayogena sarvasattveṣu melanam //Kontext
RArṇ, 8, 51.2
  samāṃśaṃ samamākṣīkaṃ gandhakāvāpayogataḥ //Kontext
RArṇ, 8, 59.3
  nāgo nirjīvatāṃ yāti puṭayogaiḥ punaḥ punaḥ //Kontext
RArṇ, 8, 88.1
  evamuktāni bījāni jārayedviḍayogataḥ /Kontext
RCint, 2, 16.2
  yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca //Kontext
RCint, 2, 23.0
  nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //Kontext
RCint, 3, 3.2
  no previewKontext
RCint, 3, 101.2
  tena dravanti garbhā rasarājasyāmlavargayogena //Kontext
RCint, 3, 110.2
  jalaukāvad dvitīye tu grāsayoge sureśvari //Kontext
RCint, 3, 142.2
  viḍayogena ca jīrṇe rasarājo bandham upayāti //Kontext
RCint, 3, 151.2
  kīlālāyaḥkṛto yogaḥ khaṭikālavaṇādhikaḥ //Kontext
RCint, 3, 159.3
  saptaśṛṅkhalikāyogātkoṭivedhī bhavedrasaḥ /Kontext
RCint, 4, 23.3
  svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet //Kontext
RCint, 4, 42.2
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ priye //Kontext
RCint, 5, 15.2
  tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RCint, 5, 19.2
  mardayedghṛtayogena jāyate gandhapiṣṭikā //Kontext
RCint, 6, 24.2
  lepataḥ puṭayogena trivāraṃ bhasmatāṃ nayet /Kontext
RCint, 6, 40.1
  vastutastu prāśastyāya rasayogo rasābhrayogaśca /Kontext
RCint, 6, 40.1
  vastutastu prāśastyāya rasayogo rasābhrayogaśca /Kontext
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Kontext
RCint, 8, 46.1
  ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /Kontext
RCint, 8, 198.1
  pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /Kontext
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Kontext
RCint, 8, 247.1
  bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /Kontext
RCūM, 10, 2.2
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RCūM, 10, 21.1
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /Kontext
RCūM, 10, 28.3
  tattadrogaharair yogaiḥ sarvaroganikṛntanam //Kontext
RCūM, 10, 31.2
  kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //Kontext
RCūM, 10, 38.1
  piṣṭvā piṣṭvā prayatnena śoṣayedgharmayogataḥ /Kontext
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RCūM, 10, 60.1
  ayaṃ yogo hi niḥśeṣadhātumalaviśodhanaḥ /Kontext
RCūM, 10, 66.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Kontext
RCūM, 10, 78.2
  nalikādhmānayogena sattvaṃ muñcati niścitam //Kontext
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Kontext
RCūM, 10, 147.2
  tattadaucityayogena prayuktairanupānakaiḥ /Kontext
RCūM, 11, 25.2
  dṛṣṭapratyayayogo'yaṃ sarvatrāprativīryavān //Kontext
RCūM, 11, 30.1
  amunā kramayogena vinaśyatyativegataḥ /Kontext
RCūM, 13, 57.2
  tattadbhaiṣajyayogena tattadroganibarhaṇam //Kontext
RCūM, 13, 58.1
  gomedaṃ gandhayogena lakucadravayoginā /Kontext
RCūM, 14, 18.2
  triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //Kontext
RCūM, 14, 64.2
  tattadaucityayogena kuryācchītāṃ pratikriyām //Kontext
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RCūM, 14, 164.2
  krimikuṣṭhaharā yogāt soṣṇavīryā ca śītalā //Kontext
RCūM, 14, 183.1
  teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi /Kontext
RCūM, 15, 17.2
  sādhyāvanyau cirājjātau bhūmyāder deśayogataḥ //Kontext
RCūM, 16, 6.1
  jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /Kontext
RCūM, 16, 35.2
  śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //Kontext
RCūM, 16, 37.1
  tena tena hi yogena yojanīyo mahārasaḥ /Kontext
RCūM, 16, 43.1
  amunā kramayogena grāso deyastṛtīyakaḥ /Kontext
RCūM, 16, 61.1
  grāsastu saptamo deyo vāradvitayayogataḥ /Kontext
RCūM, 4, 39.1
  koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ /Kontext
RCūM, 4, 67.1
  sakāñjikena saṃveṣṭya puṭayogena śoṣayet /Kontext
RCūM, 4, 86.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Kontext
RCūM, 4, 100.2
  drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam //Kontext
RCūM, 4, 101.1
  tuṣadhānyādiyogena lohadhātvādikaṃ sadā /Kontext
RCūM, 4, 102.1
  drutagrāsaparīṇāmo viḍayantrādiyogataḥ /Kontext
RCūM, 5, 8.2
  tattadaucityayogena khalveṣvanyeṣu śodhayet //Kontext
RCūM, 5, 28.2
  vibhāgena vipāke tu dravyeṇānyena yogataḥ //Kontext
RCūM, 5, 32.2
  puṭamaucityayogena dīyate tannigadyate //Kontext
RCūM, 5, 113.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Kontext
RCūM, 5, 117.1
  dravībhāvamupeyuḥ syānmūṣāyā dhmānayogataḥ /Kontext
RCūM, 5, 147.1
  yathāśmani viśedvahnir bahiḥsthaḥ puṭayogataḥ /Kontext
RCūM, 9, 29.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Kontext
RHT, 11, 13.2
  dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //Kontext
RHT, 12, 1.3
  tāvatsarvāṅgaṃ na ca carati raso dvandvayogena //Kontext
RHT, 12, 11.1
  saṅkarabījānāmapi vidhānamityādi gaganasatvayogena /Kontext
RHT, 12, 11.2
  mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra //Kontext
RHT, 13, 8.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Kontext
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena vā siddhaḥ /Kontext
RHT, 14, 17.1
  vaṅgarasagandhatālaṃ khaṭikāyā yogataḥ suparpaṭikā /Kontext
RHT, 15, 11.2
  āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena //Kontext
RHT, 16, 26.1
  krāmaṇavasādiyogādvidhinā sūtaḥ saratyeva /Kontext
RHT, 16, 27.2
  kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā //Kontext
RHT, 16, 28.1
  mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram /Kontext
RHT, 16, 28.1
  mākṣīkasattvayogātphaṇiyogānnāgavad dravati śīghram /Kontext
RHT, 16, 34.2
  evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //Kontext
RHT, 17, 1.1
  iti kṛtasāraṇavidhirapi balavānapi sūtarāṭ kriyāyogāt /Kontext
RHT, 17, 2.2
  evaṃ krāmaṇayogādrasarājo viśati loheṣu //Kontext
RHT, 18, 33.2
  madhye sūtaṃ muktvā laghutarapuṭayogataḥ pihitā //Kontext
RHT, 18, 36.1
  tāvatkāryaḥ puṭayogo yāvad dṛḍhatāṃ samāyāti /Kontext
RHT, 18, 38.1
  svedyaṃ puṭayogena tu tridinaṃ ghaṭikātrayaṃ yāvat /Kontext
RHT, 18, 47.2
  sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā //Kontext
RHT, 18, 58.1
  krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ /Kontext
RHT, 18, 63.2
  krāmaṇayogairliptvā puṭitā sā hemni nirdhmātā //Kontext
RHT, 18, 68.2
  ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca //Kontext
RHT, 3, 4.2
  saṃdhānavāsanauṣadhinirmukhasamukhā mahāyogāḥ //Kontext
RHT, 4, 15.1
  mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /Kontext
RHT, 4, 17.2
  abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati //Kontext
RHT, 4, 18.2
  abhiṣavayogāccarati vrajati raso nātra sandehaḥ //Kontext
RHT, 5, 1.2
  na ca bāhyadrutiyogastatkathamiha badhyate sūtaḥ //Kontext
RHT, 5, 13.1
  tenaiva tārapatraṃ vidhinā saṃsvedya yantrayogena /Kontext
RHT, 5, 14.1
  athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /Kontext
RHT, 5, 15.1
  rasakaṃ balinā yuktaṃ pūrvoktavidhānayogena /Kontext
RHT, 5, 23.1
  samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam /Kontext
RHT, 5, 30.1
  ye kecidviḍayogāḥ kṣārāmlalavaṇāni dīptavargāśca /Kontext
RHT, 5, 33.1
  iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa /Kontext
RHT, 5, 34.1
  jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /Kontext
RHT, 5, 42.2
  tālakayogena tathā nirvaṅgaṃ yantrayogena //Kontext
RHT, 5, 42.2
  tālakayogena tathā nirvaṅgaṃ yantrayogena //Kontext
RHT, 5, 46.2
  mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca //Kontext
RHT, 5, 49.2
  garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā //Kontext
RHT, 5, 55.1
  pāko vaṭakavidhinā kartavyastailayogena /Kontext
RHT, 5, 58.2
  garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca //Kontext
RHT, 6, 4.2
  samalaṃ ca kāṃjikamato haraṇārthaṃ vastrayogena //Kontext
RHT, 7, 1.2
  yajjīryate pracurakevalavahniyogāt tasmādviḍaiḥ suniviḍaiḥ saha jāraṇā syāt //Kontext
RHT, 8, 9.2
  viḍayogena tu jīrṇo rasarājo rāgamupayāti //Kontext
RKDh, 1, 1, 7.1
  evaṃ saṃgṛhya sambhāraṃ karmayogaṃ samācaret /Kontext
RKDh, 1, 1, 10.2
  tattadaucityayogena khalveṣvanyeṣu yojayet //Kontext
RKDh, 1, 1, 227.2
  evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //Kontext
RKDh, 1, 1, 230.1
  jalāgniyogato naiva bhidyate'tra kadācana /Kontext
RMañj, 2, 8.1
  athavā biḍayogena śikhipittena lepitam /Kontext
RMañj, 2, 29.3
  adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet //Kontext
RMañj, 2, 34.3
  āraktaṃ jāyate bhasma sarvayogeṣu yojayet //Kontext
RMañj, 2, 54.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RMañj, 2, 62.1
  yasya rogasya yo yogastenaiva saha yojayet /Kontext
RMañj, 3, 9.2
  tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //Kontext
RMañj, 3, 12.1
  tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /Kontext
RMañj, 3, 15.1
  tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /Kontext
RMañj, 3, 81.2
  subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet //Kontext
RMañj, 5, 1.2
  vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam //Kontext
RMañj, 5, 31.2
  mriyate nātra sandehaḥ sarvayogeṣu yojayet //Kontext
RMañj, 5, 33.2
  bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet //Kontext
RMañj, 6, 4.1
  yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /Kontext
RMañj, 6, 4.2
  tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet //Kontext
RMañj, 6, 45.2
  ayaṃ ratnagirirnāma raso yogasya vāhakaḥ //Kontext
RMañj, 6, 190.2
  jalayogaprayogo'pi śastastāpapraśāntaye //Kontext
RMañj, 6, 198.2
  saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //Kontext
RMañj, 6, 248.2
  haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ //Kontext
RMañj, 6, 318.2
  dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ //Kontext
RPSudh, 1, 12.2
  vājīkaraṇayogāśca nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ //Kontext
RPSudh, 1, 79.1
  jalayaṃtrasya yogena viḍena sahito rasaḥ /Kontext
RPSudh, 1, 132.0
  hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi //Kontext
RPSudh, 1, 153.2
  iṣṭikāyantrayogena gandharāgeṇa rañjayet //Kontext
RPSudh, 1, 154.1
  rasakasya ca rāgeṇa tulāyantrasya yogataḥ /Kontext
RPSudh, 2, 17.1
  dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /Kontext
RPSudh, 2, 42.1
  kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam /Kontext
RPSudh, 2, 67.1
  aṃdhamūṣāgataṃ paścānmṛdā karpaṭayogataḥ /Kontext
RPSudh, 2, 87.2
  uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak //Kontext
RPSudh, 4, 7.1
  rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate /Kontext
RPSudh, 4, 90.2
  vipacedagniyogena yāmaṣoḍaśamātrayā //Kontext
RPSudh, 5, 47.1
  mārdavaṃ kārayetsatyaṃ yogenānena sarvadā /Kontext
RPSudh, 6, 47.2
  dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu /Kontext
RRÅ, R.kh., 2, 14.1
  taṃ sūtaṃ yojayedyoge saptakañcukavarjitam /Kontext
RRÅ, R.kh., 2, 41.1
  mṛtaḥ sūto bhavetsadyastattadyogeṣu yojayet /Kontext
RRÅ, R.kh., 3, 13.1
  athavā nirmukhaṃ sūtaṃ viḍayogena mārayet /Kontext
RRÅ, R.kh., 3, 19.2
  mārayet pūrvayogena māraṇaṃ cātra kathyate //Kontext
RRÅ, R.kh., 3, 45.1
  mūlikāmāritaṃ sūtaṃ sarvayogeṣu yojayet /Kontext
RRÅ, R.kh., 4, 49.2
  pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet //Kontext
RRÅ, R.kh., 5, 6.2
  tataḥ kṣīre drutaṃ gandhaṃ śuddhaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 5, 8.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 5, 36.1
  striyasteṣāṃ mriyante ca tattadauṣadhayogataḥ /Kontext
RRÅ, R.kh., 6, 2.1
  kṛṣṇaṃ pītaṃ sitaṃ raktaṃ yojyaṃ yoge rasāyane /Kontext
RRÅ, R.kh., 7, 5.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 7, 13.2
  dolāyantreṇa samyaktacchuddhaṃ yogeṣu yojayet //Kontext
RRÅ, R.kh., 8, 24.2
  nirutthaṃ jāyate bhasma tattadyogeṣu yojayet //Kontext
RRÅ, R.kh., 9, 25.1
  ruddhvā gajapuṭenaivaṃ mṛtaṃ yogeṣu yojayet /Kontext
RRÅ, R.kh., 9, 51.1
  siddhayogamidaṃ khyātaṃ siddhānāṃ sammukhāgatam /Kontext
RRÅ, R.kh., 9, 53.3
  abhyāsayogād dṛḍhayogasiddham /Kontext
RRÅ, R.kh., 9, 53.3
  abhyāsayogād dṛḍhayogasiddham /Kontext
RRÅ, R.kh., 9, 58.1
  kolapramāṇaṃ rogeṣu tacca yogena yojayet /Kontext
RRÅ, V.kh., 1, 22.1
  hastamastakayogena varaṃ labdhvā susādhayet /Kontext
RRÅ, V.kh., 10, 1.2
  yojyaṃ tathā sakalasāraṇakarmayoge tadvakṣyate vividhabījaviḍādhikāram //Kontext
RRÅ, V.kh., 10, 28.2
  mardayedamlayogena ruddhvā gajapuṭe pacet //Kontext
RRÅ, V.kh., 10, 53.2
  uktasthāneṣu yogeṣu tasmāt sarveṣu yojayet //Kontext
RRÅ, V.kh., 10, 86.2
  anena biḍayogena gaganaṃ grasate rasaḥ //Kontext
RRÅ, V.kh., 12, 1.1
  samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /Kontext
RRÅ, V.kh., 12, 21.1
  khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /Kontext
RRÅ, V.kh., 12, 60.1
  anena kramayogena cāryaṃ jāryaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 12, 62.2
  pūrvavatkramayogena phalaṃ syādubhayoḥ samam //Kontext
RRÅ, V.kh., 12, 81.2
  jārayetpūrvayogena tataścāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 13, 1.1
  dṛṣṭayogaphalasiddhidaṃ dhruvaṃ pāradasya varajāraṇe hitam /Kontext
RRÅ, V.kh., 13, 1.2
  sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam //Kontext
RRÅ, V.kh., 13, 14.2
  anena kramayogena kāntasattvaṃ ca mākṣikam //Kontext
RRÅ, V.kh., 13, 37.2
  tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet /Kontext
RRÅ, V.kh., 13, 89.3
  yatkiṃcid dvaṃdvayogaṃ tu dhamanena milatyalam //Kontext
RRÅ, V.kh., 14, 14.2
  jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam //Kontext
RRÅ, V.kh., 14, 17.2
  ityevaṃ dvaṃdvayogānāṃ sattvānāṃ ca viśeṣataḥ //Kontext
RRÅ, V.kh., 14, 20.1
  jārayetpūrvayogena sarveṣāṃ syātphalaṃ samam /Kontext
RRÅ, V.kh., 14, 40.2
  pūrvavad biḍayogena evaṃ jāryaṃ samakramāt //Kontext
RRÅ, V.kh., 14, 43.2
  pūrvavat kramayogena rase cāryaṃ ca jārayet //Kontext
RRÅ, V.kh., 14, 56.1
  pūrvavatkramayogena dhametsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 14, 67.2
  pūrvavatkramayogena sattvabījena sārayet //Kontext
RRÅ, V.kh., 14, 69.1
  pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /Kontext
RRÅ, V.kh., 14, 76.1
  pūrvavat kramayogena baṃdhanāntaṃ ca kārayet /Kontext
RRÅ, V.kh., 14, 88.1
  saptaśṛṅkhalikāyogātsāritaṃ jārayed budhaḥ /Kontext
RRÅ, V.kh., 14, 106.1
  itthaṃ rase kanakabījamanantayogaiḥ kṛtvā bhiṣak tamakhilaṃ vidhivacca jāryam /Kontext
RRÅ, V.kh., 15, 1.1
  garbhayogyamatha bījasādhanamanekayogato rañjane hitam /Kontext
RRÅ, V.kh., 15, 31.1
  dvaṃdvitaṃ pūrvayogena hyabhiṣiktaṃ ca kārayet /Kontext
RRÅ, V.kh., 15, 60.1
  ityevaṃ sarvasatvāni drāvayogācca jārayet /Kontext
RRÅ, V.kh., 15, 66.2
  anena kramayogena jārayettaṃ kalāguṇam //Kontext
RRÅ, V.kh., 15, 70.2
  anena kramayogena saptaśṛṅkhalikākramāt //Kontext
RRÅ, V.kh., 15, 74.1
  pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 15, 84.0
  jārayetpūrvayogena kācakūpyantare'pi vā //Kontext
RRÅ, V.kh., 15, 91.2
  anena kramayogena bhavellākṣānibho rasaḥ //Kontext
RRÅ, V.kh., 15, 93.1
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 15, 104.2
  anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 15, 111.1
  saptaśṛṃkhalikāyogānmukhaṃ ruddhvātha bandhayet /Kontext
RRÅ, V.kh., 15, 113.2
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet //Kontext
RRÅ, V.kh., 15, 117.2
  pūrvavatkacchape yantre biḍayogena vai tathā //Kontext
RRÅ, V.kh., 15, 119.1
  garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt /Kontext
RRÅ, V.kh., 15, 125.1
  pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat /Kontext
RRÅ, V.kh., 16, 1.3
  tadyuktyā pāradendre carati yadi samaṃ sāraṇākarmayogairbaddho'yaṃ koṭivedhī samaravirajate yojayed bhāskare vā //Kontext
RRÅ, V.kh., 16, 10.2
  vyomavatkramayogena rasabandhakaraṃ bhavet //Kontext
RRÅ, V.kh., 16, 36.1
  saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet /Kontext
RRÅ, V.kh., 16, 70.1
  anena kramayogena saptadhā pācayetpuṭaiḥ /Kontext
RRÅ, V.kh., 16, 71.2
  raktavaikrāṃtayogena tāraṃ tenaiva mārayet //Kontext
RRÅ, V.kh., 16, 116.1
  bhāvitaṃ pūrvayogena viṃśatyaṃśena cūrṇitam /Kontext
RRÅ, V.kh., 16, 121.2
  dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām //Kontext
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Kontext
RRÅ, V.kh., 17, 70.2
  lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ //Kontext
RRÅ, V.kh., 17, 71.0
  kurute yogarājo'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRÅ, V.kh., 18, 57.2
  tathā ca jīvayogena khyāte'yaṃ liptamūṣikā //Kontext
RRÅ, V.kh., 18, 60.1
  evaṃ samāṃ drutiṃ sūte jārayetkramayogataḥ /Kontext
RRÅ, V.kh., 18, 63.2
  pūrvavatkramayogena tato raṃjakabījakam //Kontext
RRÅ, V.kh., 18, 65.2
  jārayetpūrvayogena pratyekaṃ dviguṇaṃ kramāt //Kontext
RRÅ, V.kh., 18, 68.2
  jārayetpūrvayogena tato raṃjakabījakam //Kontext
RRÅ, V.kh., 18, 72.3
  daśalakṣāṃśayogena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 18, 73.2
  melitaṃ pūrvayogena jārayet tat krameṇa vai //Kontext
RRÅ, V.kh., 18, 77.2
  anena kramayogena saptaśṛṅkhalikākramāt //Kontext
RRÅ, V.kh., 18, 91.2
  pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ //Kontext
RRÅ, V.kh., 18, 93.1
  pūrvavatkramayogena jārye tasmin caturguṇam /Kontext
RRÅ, V.kh., 18, 104.2
  pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //Kontext
RRÅ, V.kh., 18, 107.2
  pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //Kontext
RRÅ, V.kh., 18, 152.1
  anena kramayogena samaṃ bījaṃ tu sārayet /Kontext
RRÅ, V.kh., 18, 156.2
  anena kramayogena samabījaṃ samaṃ punaḥ //Kontext
RRÅ, V.kh., 18, 158.1
  anena kramayogena samabījaṃ ca jārayet /Kontext
RRÅ, V.kh., 18, 165.3
  pūrvavatkramayogena jīrṇe vajre samuddharet /Kontext
RRÅ, V.kh., 18, 165.4
  anena kramayogena vajraṃ vā vajrabījakam //Kontext
RRÅ, V.kh., 18, 171.1
  pūrvavatkramayogena dhamanātsvedanena vā /Kontext
RRÅ, V.kh., 18, 179.2
  anena kramayogena punaḥ sāraṇajāraṇā //Kontext
RRÅ, V.kh., 19, 19.1
  sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /Kontext
RRÅ, V.kh., 19, 54.2
  sindūraṃ jāyate divyaṃ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 19, 131.1
  dravanti tāni puṣpāṇi yuñjyādyogeṣu taddravam /Kontext
RRÅ, V.kh., 2, 38.1
  anena kramayogena mṛtaṃ bhavati niścitam /Kontext
RRÅ, V.kh., 2, 38.2
  taṃ mṛtaṃ cūrṇayetkhalve siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 20, 1.1
  sāṅgopāṅgam anekayoganicayaṃ sāraṃ varaṃ coddhṛtaṃ yuktaṃ pāradabandhanaṃ mṛduhaṭhāt dṛṣṭaṃ paraṃ yanmayā /Kontext
RRÅ, V.kh., 20, 30.2
  pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 31.3
  pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 32.2
  dvābhyāṃ tulyā śilā yojyā pūrvayogena pācayet //Kontext
RRÅ, V.kh., 20, 49.1
  viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ /Kontext
RRÅ, V.kh., 20, 62.2
  siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt //Kontext
RRÅ, V.kh., 20, 75.2
  tad bhavetkāṃcanaṃ divyaṃ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 20, 124.2
  tāvad drute na saṃdehaḥ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 20, 129.2
  sarvavadgrasate datte guhyākhyaṃ yogamuttamam //Kontext
RRÅ, V.kh., 20, 139.2
  mārayetpuṭayogena divyaṃ bhavati kāṃcanam //Kontext
RRÅ, V.kh., 3, 31.2
  tālamatkuṇayogena saptavāraṃ punardhamet //Kontext
RRÅ, V.kh., 3, 57.1
  sasūtam amlayogena dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 3, 66.3
  kāsīsaṃ bhūkhagaṃ caiva śuddhaṃ yogeṣu yojayet //Kontext
RRÅ, V.kh., 3, 81.2
  idaṃ gandhakatailaṃ syāttattadyogeṣu yojayet //Kontext
RRÅ, V.kh., 3, 103.2
  pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ //Kontext
RRÅ, V.kh., 3, 128.1
  vividhaparamayogair yuktiryuktaiḥ prasiddhairanubhavapathadṛṣṭaiḥ śodhanaṃ māraṇaṃ ca /Kontext
RRÅ, V.kh., 4, 1.1
  samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /Kontext
RRÅ, V.kh., 4, 12.2
  deyaḥ saṃjāyate svarṇaṃ siddhayoga udāhṛtaḥ //Kontext
RRÅ, V.kh., 4, 48.2
  pūrvavatkramayogena divyaṃ bhavati kāñcanam //Kontext
RRÅ, V.kh., 4, 68.2
  ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //Kontext
RRÅ, V.kh., 4, 70.1
  pūrvavallepayogena pratyekena tu kārayet /Kontext
RRÅ, V.kh., 4, 116.2
  ityevaṃ sarvayogānāmatratyānāṃ pṛthak pṛthak //Kontext
RRÅ, V.kh., 4, 120.1
  pūrvavat kramayogena tāramāyāti kāñcanam /Kontext
RRÅ, V.kh., 4, 130.2
  pūrvavat kramayogena tāramāyāti kāñcanam //Kontext
RRÅ, V.kh., 4, 136.2
  ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet //Kontext
RRÅ, V.kh., 4, 138.1
  pūrvavallepayogena pratyekena tu kārayet /Kontext
RRÅ, V.kh., 5, 7.1
  evaṃ vimalanāgābhyāṃ pṛthagyoga udāhṛtaḥ /Kontext
RRÅ, V.kh., 5, 7.2
  nāgavaikrāntayogena madhūcchiṣṭena lepayet //Kontext
RRÅ, V.kh., 5, 56.1
  alpālpayukti vibhavaiḥ sukhasādhyayogair alpālpakarmavidhinā bahubhirviśeṣaiḥ /Kontext
RRÅ, V.kh., 6, 97.1
  anena kramayogena vaṅgaṃ nirvāpya ṣaḍguṇam /Kontext
RRÅ, V.kh., 6, 109.2
  pūrvavatkramayogena vedhayedrasagarbhakaḥ //Kontext
RRÅ, V.kh., 7, 23.2
  pūrvavatkramayogena khoṭo bhavati tadrasaḥ //Kontext
RRÅ, V.kh., 7, 105.1
  mardayedamlayogena tasya bhāgacatuṣṭayam /Kontext
RRÅ, V.kh., 8, 55.1
  anena kramayogena tīkṣṇaṃ deyaṃ punaḥ punaḥ /Kontext
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Kontext
RRÅ, V.kh., 9, 1.2
  yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt //Kontext
RRÅ, V.kh., 9, 20.2
  mardayedamlayogena dinānte taṃ ca golakam //Kontext
RRÅ, V.kh., 9, 25.1
  svarṇena tu samāvartya sāraṇātrayayogataḥ /Kontext
RRÅ, V.kh., 9, 45.0
  raktavarṇaṃ bhaved bhasma sarvayogeṣu yojayet //Kontext
RRÅ, V.kh., 9, 86.2
  puṭayetpūrvayogena evaṃ daśapuṭaiḥ pacet //Kontext
RRÅ, V.kh., 9, 106.1
  pūrvavatkramayogena puṭāndadyāccaturdaśa /Kontext
RRÅ, V.kh., 9, 114.1
  nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ /Kontext
RRÅ, V.kh., 9, 116.1
  divyayogavaraiḥ khoṭaṃ pūrvaṃ nānāvidhaṃ tu yat /Kontext
RRÅ, V.kh., 9, 128.1
  pūrvavatsvedanenaiva viḍayogena jārayet /Kontext
RRS, 10, 18.2
  dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //Kontext
RRS, 10, 22.1
  drave dravībhāvamukhe mūṣāyā dhmānayogataḥ /Kontext
RRS, 10, 50.1
  yathāśmani viśed vahnir bahiḥsthapuṭayogataḥ /Kontext
RRS, 10, 95.2
  śaśāsthīni ca yogo'yaṃ lohakāṭhinyanāśanaḥ //Kontext
RRS, 11, 16.2
  saṃkrāmaṇaṃ vedhavidhiḥ śarīre yogas tathāṣṭādaśadhātra karma //Kontext
RRS, 11, 67.1
  puṭito yo raso yāti yogaṃ muktvā svabhāvatām /Kontext
RRS, 11, 73.2
  kalkabaddhaḥ sa vijñeyo yogoktaphaladāyakaḥ //Kontext
RRS, 11, 74.2
  tattadyogena saṃyuktā kajjalībandha ucyate //Kontext
RRS, 11, 75.1
  bhasmīkṛto gacchati vahniyogād rasaḥ sajīvaḥ sa khalu pradiṣṭaḥ /Kontext
RRS, 11, 77.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Kontext
RRS, 11, 81.1
  samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /Kontext
RRS, 11, 86.2
  yojitaḥ sarvayogeṣu niraupamyaphalapradaḥ //Kontext
RRS, 11, 88.1
  kevalo yogeṣu vā dhmātaḥ syādguṭikākṛtiḥ /Kontext
RRS, 2, 2.3
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Kontext
RRS, 2, 20.3
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet //Kontext
RRS, 2, 28.1
  piṣṭvā piṣṭvā prayatnena śoṣayed gharmayogataḥ /Kontext
RRS, 2, 44.2
  tattadrogaharairyogaiḥ sarvarogaharaṃ param //Kontext
RRS, 2, 51.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Kontext
RRS, 2, 69.1
  sattvapātanayogena marditaśca vaṭīkṛtaḥ /Kontext
RRS, 2, 101.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayaṃ kāmalāṃ sarvānpittamarudgadānkimaparairyogairaśeṣāmayān //Kontext
RRS, 2, 129.2
  nānāvidhānayogena sattvaṃ muñcati niścitam //Kontext
RRS, 3, 35.2
  śuddhagandhakasevāyāṃ tyajedyogayutena hi //Kontext
RRS, 3, 37.2
  dṛṣṭapratyayayogo 'yaṃ sarvatra prativīryavān /Kontext
RRS, 3, 41.2
  amunā kramayogena vinaśyatyativegataḥ /Kontext
RRS, 3, 44.2
  tailaṃ patedadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Kontext
RRS, 3, 79.2
  evaṃ dvādaśadhā pācyaṃ śuddhaṃ yogeṣu yojayet //Kontext
RRS, 3, 111.0
  sūryāvartādiyogena śuddhimeti rasāñjanam //Kontext
RRS, 3, 166.1
  anena kramayogena gairikaṃ vimalaṃ bhavet /Kontext
RRS, 4, 73.2
  jāyate nātra saṃdeho yogasyāsya prabhāvataḥ //Kontext
RRS, 4, 74.0
  kurute yogarājo 'yaṃ ratnānāṃ drāvaṇaṃ param //Kontext
RRS, 5, 37.2
  mārayetpuṭayogena nirutthaṃ jāyate dhruvam //Kontext
RRS, 5, 96.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Kontext
RRS, 5, 136.2
  siddhayogo hyayaṃ khyātaḥ siddhānāṃ sumukhāgataḥ //Kontext
RRS, 5, 140.2
  abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //Kontext
RRS, 5, 183.2
  mārayetpuṭayogena nirutthaṃ jāyate tathā //Kontext
RRS, 5, 193.2
  pāṇḍukuṣṭhaharā yogātsoṣṇavīryā ca śītalā //Kontext
RRS, 5, 216.2
  teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi //Kontext
RRS, 8, 37.1
  koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ /Kontext
RRS, 8, 65.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Kontext
RRS, 8, 84.1
  auṣadhādhmānayogena lohadhātvādikaṃ tathā /Kontext
RRS, 8, 85.1
  drutagrāsaparīṇāmo viḍayantrādiyogataḥ /Kontext
RRS, 9, 82.2
  tattadaucityayogena khalleṣvanyeṣu yojayet //Kontext
RSK, 2, 13.1
  suvarṇamathavā rūpyaṃ yoge yatra na vidyate /Kontext
RSK, 3, 16.1
  āhlādinī buddhirūpā yoge mantre ca siddhidā /Kontext
ŚdhSaṃh, 2, 11, 28.1
  tāmrarītidhvanivadhe samagandhakayogataḥ /Kontext
ŚdhSaṃh, 2, 11, 64.1
  mriyate nātra saṃdehaḥ sarvayogeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 65.1
  mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet /Kontext
ŚdhSaṃh, 2, 11, 70.1
  svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet /Kontext
ŚdhSaṃh, 2, 12, 130.2
  jalayogaśca kartavyastena vīryaṃ bhavedrase //Kontext
ŚdhSaṃh, 2, 12, 133.1
  yuktaṃ dadhyodanaṃ pathyaṃ jalayogaṃ ca kārayet /Kontext