Fundstellen

RSK, 2, 13.2
  tatra kāntodbhavaṃ lohaṃ kṣepyaṃ taistatsamaṃ guṇaiḥ //Kontext
RSK, 2, 34.1
  muṇḍaṃ tīkṣṇaṃ tathā kāntaṃ bhedāstasya trayodaśāḥ /Kontext
RSK, 2, 35.2
  kāntaṃ lohaṃ gajākhyaṃ ca ṣaḍvidhaṃ tīkṣṇamucyate //Kontext
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Kontext
RSK, 2, 37.1
  kāntaṃ lohaṃ caturdhoktaṃ romakaṃ bhrāmakaṃ tathā /Kontext
RSK, 2, 51.2
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam //Kontext