Fundstellen

RHT, 10, 1.2
  vaikrāntakāntasasyakamākṣikavimalādayo vinā satvam /Kontext
RHT, 10, 7.1
  vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /Kontext
RHT, 10, 11.2
  abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham //Kontext
RHT, 11, 4.1
  mṛdulatāmrakāntaghanasatvaṃ mṛtanāgatīkṣṇakanakaṃ ca /Kontext
RHT, 12, 12.1
  kāntamukhaṃ sarveṣāṃ sattvānāṃ melakaṃ prathamam /Kontext
RHT, 13, 1.1
  mākṣīkakāntatīkṣṇaṃ tīkṣṇaṃ mākṣīkam abhrakaṃ bījam /Kontext
RHT, 13, 1.2
  mākṣīkakāntaśulbaṃ tīkṣṇābhrakaṃ mahābījam //Kontext
RHT, 13, 2.1
  mākṣīkakāntaśulbaṃ śulbābhrakamākṣikaṃ cāpi /Kontext
RHT, 13, 2.2
  kāntābhrakamākṣīkaṃ tāpyakaśulbābhrakaṃ mahābījam //Kontext
RHT, 13, 3.2
  mākṣīkakāntakanakaṃ kanakāruṇamākṣikaṃ mahābījam //Kontext
RHT, 13, 4.2
  kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi //Kontext
RHT, 13, 5.1
  kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva /Kontext
RHT, 13, 5.1
  kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva /Kontext
RHT, 13, 6.0
  kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ //Kontext
RHT, 14, 10.1
  mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam /Kontext
RHT, 17, 3.1
  kāntaviṣarasakadaradai raktailendragopikādyaiśca /Kontext
RHT, 18, 42.1
  kāntagairikaṭaṃkaṇabhūmilatārudhiraśakragoparasaiḥ /Kontext
RHT, 4, 16.1
  satvaṃ ghanasya kāntaṃ tālakayuktaṃ surundhitaṃ dhmātam /Kontext
RHT, 5, 47.1
  patrābhrakaṃ ca satvaṃ kāṃkṣī vā kāntamākṣikaṃ puṭitam /Kontext
RHT, 8, 7.1
  kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /Kontext
RHT, 9, 4.1
  vaikrāntakāntasasyakamākṣikavimalādridaradarasakāśca /Kontext
RHT, 9, 6.1
  tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /Kontext
RHT, 9, 10.2
  tad drutamātraṃ śudhyati kāntaṃ śaśaraktabhāvanayā //Kontext