References

RCint, 8, 22.2
  jātīphalaṃ śoṣaṇam indrapuṣpaṃ kastūrikāyā iha śāṇa ekaḥ //Context
RCint, 8, 114.2
  jātīphalasya jātīkoṣailākaṅkolalavaṅgānām /Context
RCint, 8, 115.2
  kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya /Context
RCint, 8, 236.2
  rambhākandaśatāvarī hyajamodā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā balā madhurikā jātīphalaṃ saindhavam //Context
RCint, 8, 244.1
  elājātīphalākhyaṃ kṣititalavidhinā śuddhagandhāśmakolaṃ kolārddhaṃ pāradasya pratipadavihitaṃ piṣṭamekatra miśram /Context
RCint, 8, 257.1
  varāvyoṣāgniviśvailā jātīphalalavaṅgakam /Context
RKDh, 1, 2, 54.2
  jātīphalajātikośailākaṅkolakalavaṃgānām /Context
RKDh, 1, 2, 56.12
  kālāyasadoṣahate jātīphalāderlavaṃgakāntasya /Context
RMañj, 6, 280.1
  lavaṅgaṃ maricaṃ jātīphalaṃ karpūramātrayā /Context
RMañj, 6, 310.2
  rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā jātīphalaṃ saindhavam //Context
RPSudh, 1, 140.2
  bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam //Context
RPSudh, 2, 82.1
  jātīphalodbhavenāpi vatsanāgodbhavena ca /Context
ŚdhSaṃh, 2, 12, 160.2
  trikaṭutriphalailābhirjātīphalalavaṅgakaiḥ //Context