References

BhPr, 1, 8, 102.1
  hiṅgulaṃ daradaṃ mlecchaṃ hiṅguliścūrṇapāradam /Context
KaiNigh, 2, 61.1
  maṇirāgakaraṃ mlecchaṃ gairikaṃ haṃsapādikam /Context
MPālNigh, 4, 34.1
  hiṃgulaṃ daradaṃ mlecchaṃ saikataṃ cūrṇapāradam /Context
RArṇ, 7, 50.1
  laghukandaraso mleccho hiṅgulaṃ cūrṇapāradam /Context
RājNigh, 13, 56.2
  rañjanaṃ daradaṃ mlecchaṃ citrāṅgaṃ cūrṇapāradam //Context
RCint, 6, 24.3
  punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye //Context
RCūM, 14, 40.1
  mlecchaṃ nepālakaṃ ceti tayornepālamuttamam /Context
RCūM, 14, 40.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Context
RKDh, 1, 1, 156.1
  nirmātuṃ kṛtrimaṃ mlecchaṃ rasatantravicakṣaṇaiḥ /Context
RMañj, 6, 82.1
  mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ /Context
RPSudh, 4, 35.2
  nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ //Context
RRS, 5, 42.1
  mlecchaṃ nepālakaṃ ceti tayornepālakaṃ varam /Context
RRS, 5, 42.2
  nepālādanyakhanyutthaṃ mlecchamityabhidhīyate //Context
RSK, 2, 14.1
  dvyarkau nepālamlecchau tu rase nepāla uttamaḥ /Context
RSK, 2, 15.1
  mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /Context